संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीसनकादिपञ्चकस्तुति:

श्रीसनकादिपञ्चकस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजदमरद्रुमांश्चरणगप्रकाम्यवरदान् कृताखिलकृतान्
भवभयभञ्जकान् सुरततिप्रशम्यचरणान् कृतान्तशमनान् ।
भगणाधिपसंनिभाम्बरकचान् सुरम्यचरितान् कृपार्द्रहृदयान्
सनकसनन्दनौ हृदि भजे सनातनसनत्कुमारसुजनीन् ॥१॥
जनकमुखार्चितान् विनतिकृत्कृताधहरणान् प्रसन्नगणापाञ्
जननमृतिप्रभून् घनभयोद्धृताखिलनताङ्घ्रिधूलिकणिकान् ।
तृणमतकाञ्चनान् कनकदान् सिताशयधिय: सुमेष्वतिशयान्
सनकसनन्दनौ हृदि भजे सनातनसनत्कुमारसुजनीन् ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP