संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीतुङ्गभद्रास्तव:

श्रीतुङ्गभद्रास्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


काम्यालीस्पर्शैर्भजदमरलता शारदाभ्राभवस्त्रा
नम्या गीर्वाणैर्भवभयहरणी दूरतोsपास्तवार्भू: ।
रम्यास्याम्भोधृद्भ्रमरफणिकचा वारिताशेषशोका
दर्भ्याध्वोद्धत्यै भवतु मम शुभश्राणिका तुङ्घभद्रा ॥१॥
पारावारोर्मि: कृतहरिभजना शौनकादीडिताम्भो -
धारामाहात्म्या कृतयमशमना मेनकाद्यर्च्यपादा ।
धीराग्रैर्गण्या कृतनतनिकरा पीनतुङ्गस्तनाढ्या
दर्भ्याध्वोद्धत्यै भवतु मम शुभश्राणिका तुङ्घभद्रा ॥२॥
अष्टानिष्टघ्नी गुणमणिरुचिरा वीनवाहाङ्घ्रिधूली -
हृष्टालीतुष्टा गणपमुखनुता दीनरक्षाप्रवीणा ।
इष्टालीस्प्रष्ट्री प्रणमनकणिका मानहीना धरत्री
दर्भ्याध्वोद्धत्यै भवतु मम शुभश्राणिका तुङ्घभद्रा ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP