संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीडाकोरलक्ष्मीस्तव:

श्रीडाकोरलक्ष्मीस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पुष्पबाणक्रुधालोभमोहाद्यरि -
षट्कवश्यान्तरङ्गाप्यभिन्नाङ्घ्रिकाम् ।
तद्रिपुव्रातजित्प्रीतनैजाशयां
डङ्कमौनीपुराधीश्वरीं भावये ॥१॥
ब्रह्ममृत्युञ्जयाखण्डनाबीश्वरां
पित्तवाय्विन्द्रसेनादिसंसेविताम् ।
भक्तिकृज्जारठीदुर्मृताद्यार्त्तिहां
डङ्कमौनीपुराधीश्वरीं भावये ॥२॥
रङ्कधात्रीशमन्दस्वधीभूभृतो -
sप्याशु यत्पादवारिप्रभूसंस्मृते: ।
श्रीवचोधूतयक्षेशजीवा भव -
डङ्कमौनीपुराधीश्वरीं भावये ॥३॥
भूतपञ्चीक्रुतिस्वक्रियस्यापि यो
sभूद्विधाता तदीयादिशक्त्याकृतिम् ।
भूतमात्रानुकम्पाजनुर्मेदिनीं
डङ्कमौनीपुराधीश्वरीं भावये ॥४॥
नागकुम्भापहासिस्ववक्षोभवां
नागभृङ्गापहासिस्वशीर्षोद्भवाम् ।
नागराङ्वर्ण्यभिन्नापदानाङ्घ्रिकां
डङ्कमौनीपुराधीश्वरीं भावये ॥५॥
पादनीरेरुहद्वन्द्वभृङ्गाशय -
प्राग्जनु:साम्प्रतागामिपापापहाम् ।
स्वर्णदर्पापहृद्वर्णराजत्तनुं
डङ्कमौनीपुराधीश्वरीं भावये ॥६॥
अब्जभूरुड्भवद्वीपभूतोद्भव -
कुम्भभूमुख्यमौन्यालिभूभृन्नुताम् ।
अक्षरब्रह्मवित्प्राप्यतन्वाकृतिं
डङ्कमौनीपुराधीश्वरीं भावये ॥७॥
कामनात: स्वपादानतानां द्रुतं
सर्वकाम्यव्रजस्पर्शदीक्षाधराम् ।
कामहीनाशयानां च मोक्षप्रदां
डङ्कमौनीपुराधीश्वरीं भावये ॥८॥
धर्ममुख्यापवर्गान्तसर्वार्थद -
स्वीयपाण्यम्बुसञ्जातयुग्मद्वयाम् ।
भूधरश्रोणिकां भूधरोरोजनिं
डङ्कमौनीपुराधीश्वरीं भावये ॥९॥
सर्वविध्यण्डगाशेषलोकावली -
वासकृत्पाल्यमानस्वकीयाज्ञिकाम् ।
भूप्रमुख्याधिपत्वादिदाङ्घ्र्यर्चनां
डङ्कमौनीपुराधीश्वरीं भावये ॥१०॥
ईशजीवात्मविश्वादिनानाभिदा -
ज्ञानरूपासुरक्ष्मेशसंहारिणीम् ।
राजयक्ष्मादिरुग्जालहर्तृस्मृतिं
डङ्कमौनीपुराधीश्वरीं भावये ॥११॥
दुष्टसम्भीषणस्यन्दनाङ्गादियुक् -
शिष्टभीनाशकृन्मुद्रिकाधृत्कराम् ।
नैर्विकार्य्यओल्लसच्चित्तसञ्चिन्तितां
डङ्कमौनीपुराधीश्वरीं भावये ॥१२॥
विश्वसृड्विश्वसंरक्षिविश्वापहृन् -
मुख्यविश्वामरोत्तंससङ्घादृताम् ।
हृत्स्थितिस्पाष्ट्यकृदा ( च्चा ) ब्जनुर्विष्टरां
डङ्कमौनीपुराधीश्वरीं भावये ॥१३॥
चित्तशान्तीन्द्रिय [ न्त्यक्ष ] दान्त्यास्तिकीतृप्तता -
सर्वसन्त्यागसर्वक्षमाश्राणिकाम् ।
पादपद्मानतश्रान्तिनिर्मूलिनीं
डङ्कमौनीपुराधीश्वरीं भावये ॥१४॥
प्राग्वृकक्रव्यभुग्रूपमृत्युप्रदा -
न्मङ्क्षु मृत्युञ्जयं योsवति स्मादरात् ।
तन्महाशक्तिरूपामघक्षालिनीं
डङ्कमौनीपुराधीश्वरीं भावये ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP