संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीपूर्णाम्बापुष्कलाम्बास्तुति:

श्रीपूर्णाम्बापुष्कलाम्बास्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


रागादिमालिन्यनिदानदूषित -
स्वान्तावलीदुर्लभपादपङ्कजे ।
वैराग्यमुख्याञ्चितलभ्यवीक्षणे
पूर्णाम्बिकापुष्कलमातृके भजे ॥१॥
[ उपजाति: ]
विडौजआत्माश्रयभोजिपाशधृ -
न्निरृत्यहर्नाथमुखामरार्चिते ।
जारठ्यदुर्मृत्युजरादिनाशिके
पूर्णाम्बिकापुष्कलमातृके भजे ॥२॥
यत्पादपाथोभवयुग्मसन्नता
अकिञ्चना जन्मजडा अपि द्रुतम् ।
जयन्ति यक्षेशगुरू धनोक्तित:
पूर्णाम्बिकापुष्कलमातृके भजे ॥३॥
वसुन्धराधारकवंशशेखर -
वर्ष्मप्रजाताग्रजवल्लभस्नुषे ।
प्रणम्रदीनालिकृपासुधाभ्बुधी
पूर्णाम्बिकापुष्कलमातृके भजे ॥४॥
हस्त्याननाग्निप्रभवादिसंस्तुते
हस्त्यादिसम्पत्प्रदपादसंस्तुते ।
भक्ताघभस्मीकरणाशुशुक्षणे
पूर्णाम्बिकापुष्कलमातृके भजे ॥५॥
सरीसृपेट्तल्पसरीसृपेशधृद् -
दिव्याङ्गसञ्जातमनोsब्जभास्करौ ।
शरीररोचिर्जिततप्तकाञ्चने
पूर्णाम्बिकापुष्कलमातृके भजे ॥६॥
द्वैपायनार्यंप्रमुखर्षितल्लज -
व्रजस्तुतस्वीयपदाम्बुजसम्भवे ।
स्वघ्यानमुख्यात्मपरात्मसंविदौ
पूर्णाम्बिकापुष्कलमातृके भजे ॥७॥
नानापदार्थाप्तिकृते पदाश्रित -
व्राताखिलेष्टव्रजपूर्तिदीक्षिते ।
चतुर्भुजत्र्यम्बकजप्रमोददे
पूर्णाम्बिकापुष्कलमातृके भजे ॥८॥
नम्रालिहृत्पद्मविकासने न तन् -
मध्यस्थिताशेषतमोनिवारणे ।
सहस्ररश्मिव्रतपादपल्लवे
पूर्णाम्बिकापुष्कलमातृके भजे ॥९॥
निरङ्कुशस्वामितशासनस्थित -
स्वरादिसर्वत्रिजगत्प्रभुप्रिये ।
क्षमापतित्वप्रमुखप्रदाचंने
पूर्णाम्बिकापुष्कलमातृके भजे ॥१०॥
मूर्च्छाज्वरापस्मृनिकुष्ठभूमिमृद् -
यक्ष्मादिसर्वामयनाशकस्मृती ।
निराकृतानेकदनूद्भवाधमे
पूर्णाम्बिकापुष्कलमातृके भजे ॥११॥
करामृतप्रोद्भवयुग्मसंस्फुरद् -
भयघ्नमुद्रेप्सितदानमुद्रिके ।
विकारशून्यैर्यमिभिर्विचिन्तिते
पूर्णाम्बिकापुष्कलमातृके भजे ॥१२॥
श्रीभारती श्रीदनुजारिवल्लभा ( वरुणालयोद्भवा )
श्रीपार्वतीस्तव्यचरित्ररञ्जिते ।
जातीसरोजादिसुमालिपूजिते
पूर्णाम्बिकापुष्कलमातृके भजे ॥१३॥
प्रशान्तचेतोsखिलवृत्तिमुख्यसद् -
गुणप्रदानप्रवणस्वपूजने ।
अपाङ्गपातापहृतानतश्रमे
पूर्णाम्बिकापुष्कलमातृके भजे ॥१४॥
यमादिमाष्टावयवाढ्ययोगदे
यमादिभीसन्ततिशातकस्मृती ।
नम्राघसङ्घ्रातमहाक्षमार्णवौ
पूर्णाम्बिकापुष्कलमातृके भजे ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP