संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीपूर्णाम्बास्तव:

श्रीपूर्णाम्बास्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


संसाराम्बुधिघटजं भजत्सुरागं
हस्तन्यक्कृतनलिनां भुजङ्गवेणीम् ।
विण्णर्वीशप्रभवसतीं वरप्रदात्रीं
पूर्णाम्बां हृदि निदधामि भूतिदात्रीम् ॥१॥
नम्याङ्घ्रिपदयुगनम्रकाम्यदात्रीं
वासोनिर्जितशरदम्बुदां गुणाढ्याम् ।
कारुण्याम्बुधिहृदयां कृतान्तशास्त्रीं
पूर्णाम्बां हृदि निदधामि भूतिदात्रीम् ॥२॥
मौनीन्द्रस्तुतचरणां तिलोत्तमार्च्यां
नम्रालीप्सितवरदां सुवर्णवर्णाम् ।
अम्भोधिच्छविचिकुरां भवाब्धिनौकां
पूर्णाम्बां हृदि निदधामि भूतिदात्रीम् ॥३॥
पादाब्जप्रणतसुरां नताघहर्त्रीम्
उत्तुङ्गस्तनभरविनमत्स्वमध्याम् ।
साद्गुरुण्यप्रमुदितवल्लभां मनोज्ञां
पूर्णाम्बां हृदि निदधामि भूतिदात्रीम् ॥४॥
अम्भोजद्युतिनयनां सुरम्यगात्रीं
कायश्रीविजितदिनेशहस्तकान्तिम् ।
इष्टालीप्रदनमनामनिष्टहर्त्रीं
पूर्णाम्बां हृदि निदधामि भूतिदात्रीम् ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP