संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीरुक्मिणीभामास्तुति:

श्रीरुक्मिणीभामास्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


रागादिस्वान्तमालिन्यहेतु -
श्रेणौदुष्टस्वीयधीदुर्लभाङ्घ्री ।
वैराग्याढ्यस्वाशयाप्यस्वपादे
वन्दे श्रीमद्रुक्मिणीसत्यभामे ॥१॥
शक्राधि [ धी ] ताम्भोधिनाथाहरीश
शीतांश्वादिस्वर्गिपूगार्चिताङ्घी ।
नम्रालीनां जारठीदुर्मृतिध्न्यौ
वन्दे श्रीमद्रुक्मिणीसत्यभामे ॥२॥
दारिद्र्याम्भोराशिमग्नातिमन्द -
बुद्धिभ्योsपिस्वर्गिराड्जीवजी-तवम् [ तत्त्वम् ]
मार्गीर्भ्यां यत्पादचिन्ता प्रदत्ते
वन्दे श्रीमद्रुक्मिणीसत्यभामे ॥३॥
भूय: कष्टक्लेशितस्वान्तरङ्ग -
दीनानम्रव्रातकारुण्यवार्धी ।
क्ष्याघृत्कन्यापूर्वसञ्जातकान्ते
वन्दे श्रीमद्रुक्मिणीसत्यभामे ॥४॥
कुम्भीन्द्रेभक्षोणिधृच्छातकुम्भ -
कुम्भन्यक्कृत्स्वोरसीजातकुम्भे ।
पापारण्यप्लोषिदावाश्रयाशौ
वन्दे श्रीमद्रुक्मिणीसत्यभामे ॥५॥
विश्वप्राणप्रोद्भवाशक्षमाभृद् -
भोगासीनप्रेयसीयुग्मरूपे ।
स्वर्णाम्भोभूगर्भधिक्कृत्स्ववर्णे
वन्दे श्रीमद्रुक्मिणीसत्यभामे ॥६॥
वीणापाणिद्वीपजातात्मजात -
मुख्यर्षीन्द्रोद्गीतनैजापसाने ।
आनन्दस्पृङ्नामवर्णप्रजापे
वन्दे श्रीमद्रुक्मिणीसत्यभामे ॥७॥
वायुस्वान्तह्रेपिवेगं वितीर्णं -
कामाल्यर्द्धिस्वाङ्घ्रिनम्राखिलेष्टे ।
धर्माद्यर्थव्रातसंस्पर्शसक्ते
वन्दे श्रीमद्रुक्मिणीसत्यभामे ॥८॥
भक्ताज्ञानग्रन्थिविस्फोटनैक -
प्रीतस्वीयस्वान्तपाथ:प्रजाते ।
तत्त्वज्ञानश्राणनासक्तचित्ते
वन्दे श्रीमद्रुक्मिणीसत्यभामे ॥९॥
कीलालालीमैखलामुख्यसर्व -
लोकव्राताधीशहृत्पद्मभानू ।
लक्ष्मीधात्र्यौ स्पृष्टधात्रीपतित्वे
वन्दे श्रीमद्रुक्मिणीसत्यभामे ॥१०॥
भक्ताशेषाभीष्टासंस्पर्शसर्व -
भीतिश्रोणीकृन्तनाढ्यस्वपाणी ।
स्वीयापाङ्गोन्मूलिताशेषम्र [ नम्रदु:खे ]
हृवन्दे श्रीमद्रुक्मिणीसत्यभामे ॥११॥
न्मालिन्यव्रातहृत्स्वीयपाद -
पाथोजातध्यानसक्ताक्षजिष्णू ।
नम्रालीदुर्बुद्धि [ ? ] वृत्तोभसिंहौ
वन्दे श्रीमद्रुक्मिणीसत्यभामे ॥१२॥
श्रीवाग्देवीवल्लभाद्रीन्द्रजाता -
प्राणप्रेष्ठस्वर्गवासीन्द्रमुख्यै: ।
मोदोद्रेकस्तूयमानापदाने
वन्दे श्रीमद्रुक्मिणीसत्यभामे ॥१३॥
शान्तिश्रद्धाक्षान्तिदान्तिप्रमुख्य -
सम्पत्स्पर्शप्रौढपादाब्जसेवे ।
नम्रायासध्वंसकस्वीयवीक्षे
वन्दे श्रीमद्रुक्मिणीसत्यभामे ॥१४॥
सर्वापत्तिव्राततस्त्राणकर्त्तृ -
स्वाङ्गभ्राजद्योगसिद्धिप्रदात्र्यौ ।
क्षान्ताशेषस्वीयमन्त्वङ्घ्रिनम्रौ [ म्रे ]
वन्दे श्रीमद्रुक्मिणीसत्यभामे ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP