संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीऋषभदेवस्तव:

श्रीऋषभदेवस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


स्वपदाम्बुजयुगलीरतनिजमानसजनता -
निखिलेप्सितततिदापननिरतामरपदपम् ।
ऋषभं हृदि कलयेsनिशजननक्षयविषयं -
भवशुग्विषयाखिलभयकृन्तनसचतुरम् ॥१॥
अमृतोद्भवपुरुडम्बरविनिवारणनिपुण -
स्वकरद्वयविधृतानतवरदायकभयहम् ।
ऋषभं हृदि कलयाम्यलिसलिलप्रदगगन -
प्रभवाशनरजनीद्युतिनिजकृन्तलनिचयम् ॥२॥
सरिदीश्वरमयनोद्भवतनुदानवगुरुराट् -
शरदम्बुदतुहिनच्छविपटवेष्टितवपुषम् ।
ऋषभं हृदि कलये निजचरणामृतभवन -
प्रवणाशयसकलेप्सितवरदानपनमुदितम् ॥३॥
यमिसन्ततिदिविजव्रजमनुजाबलिविहित -
सुतिभाजनविमलीकृतहृदयङ्गमचरितम् ।
ऋषभं ऋदि कलयेsखिलभुवनत्रयविदित -
पृथुभारतविषयाग्रीमधरणीपतिजनकम् ॥४॥
पदपाथसिभवसन्नतजनवत्सलधिषणा -
मुखसुन्दरगुणमोदितसकलास्तिकजनतम् ।
ऋषभं हृदि कलये क्षितिपतिमस्तकमणितो -
ज्ज्वलनाभिसुकृततोषितपुरुषोत्तमवपुषम् ॥५॥
स्ववशीकृतरसनामुखसकलेन्द्रियचयता -
मुखसद्गुणततिविस्मितशुकमौनिपविनुतम् ।
ऋषभं हृदि निदधे भवजलशेवधिपतित -
प्रणताखिलजनपारदचरणस्मृतिकणिकम् ॥६॥
बृककुक्षिजमुखसाध्वसचयकृन्तकवचन
प्रतिपादितकृतकेतरवचनावलिशिख म् ।
ऋषभं हृदि कलये कलिकलिताखिलशुक् -
ततिखेदितविनतावलिकरुणार्णवहृदयम् ॥७॥
मितिवर्जितजनुरर्जितबहुभीकरवृजिन -
व्रजवारणमृगनायकपदपङ्कजरजसम् ।
ऋषभं हृदि कलयाम्यहिरिपुकेतनकलया
स्फुटदर्शितविजितेन्द्रियबुधभूपतिचरितम् ॥८॥
नयनाङ्घ्रिककणभोजनमनुजासुतफणिप -
प्रमुखोदितनयपारगधिषणाप्रदचरणम् ।
ऋषभं हृदि कलये द्रुतनिहताशुभनिकर -
प्रतिपादितकुशलव्रजचरणाम्बुजनमनम् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP