संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
ॐ अथ श्रीशास्तृस्तव:

ॐ अथ श्रीशास्तृस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


नैजाङ्घ्रयम्भ: प्रभवयुगलीनम्रपारम्परीणां
सर्वाभीष्टव्रजवितरणोद्धूतगीर्वानवृक्षम् ।
श्रीशास्तारं जननमरणां वृत्तिमच्चक्रतौल्य -
भ्राजत्संसृत्युदितभयनिर्मूलकाङ्घ्रिं भजेsहम् ॥१॥
अम्भोदातृभ्रमरनयनश्रोत्रमुख्याखिलानां
सर्वाहङ्कृत्यपनयनकृत्स्वीयशीर्षप्रजातम् ।
श्रीशास्तारं चरणयुगलीदिव्यलावण्यदीप्त्यु -
त्कर्षोद्रेकापहृतकमलाशेषदर्पंभजेsहम् ॥२॥
मल्लीनेत्रामृतनिधिजनु: शारदाम्भोदकम्बु -
क्षीरन्यक्क्रुच्छविनिजपटालङ्कृतस्वीयकायम् ।
श्रीशास्तारं चरणविनतव्रातकाङ्क्षातिशायि -
सर्वेष्टार्थव्रजवितरनासक्तचित्तंभजेsहम् ॥३॥
जम्भत्वाष्ट्रप्रमुखदनुजप्राणहर्तृस्ववज्र -
स्वाहाकान्ताहरिनतनुभूमुख्यनम्याङ्घ्रिपद्मम् ।
श्रीशास्तारं रतिनिभतनूपुष्कलाम्बासमेत -
श्रीपूर्णाम्बाहृदयवनभूकाम्यलावण्यमीडे ॥४॥
पादाम्भोजप्रणतिरतधीभक्तवात्सल्यहेतु -
स्वीयापाराम्बुधिनिभकृपारम्यनैजान्तरङ्गम् ।
श्रीशास्तारं निजपृथुकताकालयोग्यस्वनाना -
लीलाजालप्रमुदितमनोविष्णुशम्भुं प्रपद्ये ॥५॥
कृत्ताशेषस्वचरणनतव्रातमृत्युप्रमुख्या -
शेषानर्थव्रजनिजकृपापूरपूर्णान्तरङ्गम् ।
श्रीशास्तारं चरणशरणाशेषदीनाशयाली -
कृच्छ्रव्रातप्रशमनकृपासागरं भजेsहम् ॥६॥
अम्भोजातप्रभनलिनस्वाक्षणोत्सङ्गशम्भु -
वारां [ निध्यु ] द्भवमुखनुतस्वाङ्घ्रिपाथ: प्रजातम् ।
श्रीशास्तारं दिविजवनितायक्षगन्धर्वयुग्म -
श्रेणीगीतस्वपदकमलद्वन्द्वमोडेsनुघस्त्रम् ॥७॥
शोणाम्भोजच्छविनिजपदाम्भोजयुग्मप्रपन्न -
व्रातानांद्राग्भवजलनिधे: पारदानप्रवीणम् ।
श्रीशास्तारं कनकनिकरश्राणनासक्तियुक्त -
स्वीयस्वान्तानुगुणकनकद्योतिवर्ष्माणमीडे ॥८॥
स्वाङ्घ्रिध्यानप्रणमनमुखैर्यौगपद्यप्रजात -
स्वांहोराशिप्रदहनविधह्लादितानम्रलोकम् ।
श्रीशास्तारं विनतविनतावर्ष्मसञ्जातनन्दी -
ण्मुख्याशेषाच्युतहरपरीवारलोकंप्रपद्ये ॥९॥
अज्ञानाम्धोधिघटजनुर्वोभनम्रेप्सितस्पृङ् -
मुद्राद्वन्द्वस्फुटितनिजकृत्यावलीवस्तुतत्त्वम् ।
श्रीशास्तारं प्रभवकणभुग्देवहूतीतनूभू -
व्यासाचार्यप्रमुखनयदस्वाङ्घ्रिपद्मांभजेsहम् ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP