संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीमदाञ्जनेयस्तव:

श्रीमदाञ्जनेयस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


नैजपादाम्बुभूयुग्मभक्तयुल्लसन् -
मानसव्रातसर्वेष्टदस्वर्द्रुमम् ।
आञ्जनेयं भजे घोरसंसारभी -
कृन्तनैकप्रवीणप्रसादोत्करम् ॥१॥
अङ्घ्रिभक्तावलीचित्तमध्यस्थिता -
शेषकाम्यव्रजस्पर्शतुष्टाशयम् ।
आञ्जनेयं भजे देवदैत्यावली -
विस्मयश्राणकस्वीयदिव्याकृतिम् ॥२॥
रामभद्राभिधाकीर्त्तनश्रीपद -
स्तोत्रमुख्यात्तनित्योत्सवानन्दनम् ।
आञ्जनेयं भजे सर्वलोकावली -
नम्यनैजाङ्घ्रिपङ्कप्रजातद्वयम् ॥३॥
पादपङ्केरुहासक्तिमन्मण्डली
प्रेमितामुख्यरम्यस्वचित्ताम्बुजम् ।
आञ्जनेयं भजे कष्टकोटिव्यथां
क्लेशनिर्व्विण्णधीदीनकारुण्यधिम् ॥४॥
रामनामप्रभावाश्रयध्वंसित -
स्वाङ्घ्रिनम्रालिकार्त्तान्तभीत्यादिकम् ।
आञ्जनेय भजे जानकीराघव -
श्लाघितस्वीयशक्त्युल्लसद्विक्रमम् ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP