संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीनृसिंहदेशिकेन्द्रषट्पदीस्तुतिः

श्रीनृसिंहदेशिकेन्द्रषट्पदीस्तुतिः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अङ्गोद्भूत ( पुष्पस्वेषु ) प्रभृतिकलुष ( मलिन ) - स्वान्तरङ्गातिदूरं
तादृग्दोषव्रजविहितजस्वान्तरङ्गैकरङ्गम् ॥
भक्तालीनां कुमरणजरामुख्यविच्छेददक्षं
वन्दे नित्यं हृदयकमले देशिकेन्द्रं नृसिंहम् ॥१॥
स्वीयश्रीर्गीर्विभवविजितस्वर्गिसाम्राज्यसम्रा
ङ्गीर्वाणार्थीकृतनिजपदाम्भोजभृङ्गस्वचित्तम् ।
कष्टव्रातातार्दितनतकृपाम्भोधिचेतोsम्बुजातं
वन्दे....................॥२॥
भक्ताल्यंहोनिकरविपिनप्लीषिदावाग्निवीक्षं
पीयूषांशुत्रिदिवगजनिर्जिष्नुवर्णस्वकायम् ।
काम्याभ्यर्थिप्रणतसकलाभीष्टदानप्रतुष्ट
वन्दे....................॥३॥
नम्रस्वान्तामृतजनिसमुज्ज्वालितज्ञानदीपं
भक्तव्राताखिलविधरुजाकृन्तकस्वाङ्घ्रिधूलिम्
हस्तभ्राजन्नभयदहराभीष्टसंस्पर्शिमुद्र
वन्दे....................॥४॥
अज्ञानाख्याकृतिधरमहादुष्टदैत्यप्रणाशं
चित्तोद्भूतोद्भवविकृतिनिर्जेतृगीतापदानम् ।
शान्त्यादीष्टाखिलरुचिरसंपत्तिदानैकसक्त
वन्दे....................॥५॥
अज्ञानाम्भोनिधिनिपतितानम्रसर्वश्रमघ्नं
क्षान्तानम्रव्रजविरचिताशेषगण्येतराघम् ।
भक्तालीनां यमभयहृतिप्रौढ्योगप्रदाङ्घ्रिं
वन्दे....................॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP