संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकार्त्तवीर्यस्तुति:

श्रीकार्त्तवीर्यस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भृङ्गभोगिकचं भजन्निखिलेष्टदं भवभीतिहं
नम्रकाङ्क्षितदं करास्तसरोरुहं हिमवाससंम् ।
रम्यनैजहृदं  नतव्रजकाम्यदं  क्षितिनायकं
कार्त्तवीर्यमुपाश्रये  गुरुदत्तपादपरायणम् ॥१॥
भक्तसक्तधियं कृताखिलकृत्यदं यमकृन्तनं
स्वर्णसङ्चयदं सहस्रकराङ्चितं हृतसङ्कटम् ।
वायुभुक्चिकुरं वरव्रजदायकं भवपारदं
कार्त्तवीर्यमुपाश्रये  गुरुदत्तपादपरायणम् ॥२॥
स्त्रीनिकायवृतं नताघनिकृन्तनं  बहुवैभवं
बाणधारिकरं वनोद्भवलोचनं गुणदायकम् ।
तुष्टदानपरं नताखिलकष्टहं नमदिष्टदं
कार्त्तवीर्यमुपाश्रये गुरुदत्तपादपरायणम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP