संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीहरिहरस्तुति: ॥

श्रीहरिहरस्तुति: ॥

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अनियतनिजमतिदूरौ विजितखसुलभकटाक्षौ ।
परिहृतकुमृतिजरादी निरिधर ! विधुधर ! पातम् ॥१॥
पदनतजनधनविद्या - जितधनपतिगुरुगर्वौ ।
श्रितजनपुरुकरुणाब्धी गिरिधर ! मृगधर ! पातम् ॥२॥
रथमुखसकलरमादौ कलिमलफणिविनताजौ ।
अघवनदवहनिराशौ निरिधर ! विधुधर ! पातम् ॥३॥
तनुरुचिनिकषशरीरौ नतवरवितरणशक्तौ ।
प्रशमितविनमदबोधौ निरिधर ! विधुधर ! पातम् ॥४॥
त्रिभुवनजनततिपालौ पदरतनरपतितादौ ।
ज्वरमुखशमननिषक्तौ निरिधर ! विधुधर ! पातम् ॥५॥
विकृतिहचरणकटाक्षौ शममुखयममुखदार्चौ ।
नमदघसहनसमुद्रौ निरिधर ! विधुधर ! पातम् ॥६॥
सहजनिसहजनिकान्त - त्रिभुवननिकरसृडर्चौ ( र्यौं ) ।
करभृतनिखिलपदार्थौ निरिधर ! विधुधर ! पातम् ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP