संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीअर्चि:पृथुस्तव:

श्रीअर्चि:पृथुस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भवाब्धिघटजौ भुज्स्ङ्गमकचौ नताभीष्टदौ
प्रदामरतरू शरद्धनपटौ कराभाम्बुजौ ।
सुरार्चित्तपदौ मनोहरकृती प्रणम्रेष्टदौ
मनोजजननीमहाहरिकले भजेsर्चि:पृथू ॥१॥
कृपार्द्रहृदयौ कृतार्थितनतौ कृतान्तान्तकौ
सुवर्णधनदौ भृगुक्रतुमुखामरामरर्षीडितौ ।
नतेष्टवरदौ पयोधरकचौ भवाब्ध्यौर्वकौ
मनोजजननीमहाहरिकले भजेsर्चि:पृथू ॥२॥
नताघहरणौ प्रजाप्रियकृतौ नताहीड्विशौ
कलानिधिकलानिकरदौ कलस्वस्वरौ ।
विनम्रजनकष्टहौ निखिलशिष्टतुष्टेष्टदौ
मनोजजननीमहाहरिकले भजेsर्चि:पृथू ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP