संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकृष्णद्वैपायनार्यस्तुति:

श्रीकृष्णद्वैपायनार्यस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


मीमांसासूत्रकर्तृप्रमुखनुतपदं विश्वैक्यमतिदं
श्रीप्रालेयांशुवंशप्रभवहितरतं हस्त्यश्वमुखदम् ।
व्योमोत्थाशिव्रजाधीट्तनुशयनकलां विद्याव्रजधरं
कृष्णद्वैपायनार्यं हृदयसरसिजे संस्तौमि सततम् ॥१॥
अक्षाङ्घ्रयादिस्वकीयावधिनयनिपुणं चन्द्राभहसितं
चीरव्याघ्रत्वगादिस्फुटनिजवीरतिं लक्ष्मीपतिकलाम्
अम्भ: संस्पृक्तपालच्छविलसिततनुं वैराग्यजलधिं
वन्दे द्वैपायनार्यं निगमततिशि:सूत्रव्रजकृतम् ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP