संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीत्रिशक्ति -- त्रिमूर्त्तिस्तोत्रम्

श्रीत्रिशक्ति -- त्रिमूर्त्तिस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


मानविवर्जितकोटिकदम्बककेशवनाभिसरोरुहजाण्ड -
व्रातविधापनपालनसंहृतिपण्डितताहृदयङ्गमशक्ती: ।
स्यन्दनवारणसैन्यवपत्तिमुखाखिलरीतिकसम्पद आशु -
स्वाङ्घ्रिनतावलये ददती: कलयामि वचोजननीकमलेमा: ॥१॥
व्याजविवर्जितमानविहीनकृपाजलशैवधिनेजहृदब्जा:
पङ्कजसम्भवपङ्कजलोचनपङ्कजशत्रुकलाधरकान्ता: ।
नम्रजनव्रजहृद्गतसर्वमनोरथसन्ततिपूरणदीक्षा
रम्यनिजातुलहृत्पद्मा [ अति ] रम्यनिजातुलहृत्कमला: ॥२॥
नीरसमुद्भवसंजनु ( रूरुज ? ) चित्तजनुर्गणनायकमातॄ :
सर्वसमृद्धिसमूहसमर्पकनैजकृपामृतपूर्णकटाक्षा: ।
इन्दुपितामहमानसपङ्कजधस्रपतोन्दुसहप्रभवेन्दू -
त्तंसितनैजशिरोरमणी: [ प्र ] भजामि वचोजननीकमलोमा: ॥३॥
ईहितलेशविवर्जितमानससिद्धगणार्चितपादपयोजा:
पादपयोरुहनम्रजनव्रजमोदपयोधिशशाङ्कसमृद्धी: ।
सुप्रभ ( देभ ) मु खलिलसम्पदधीश्वरतोज्ज्वलभूरिकृपाढ्या
इन्दुविजित्वरशीतहृद: [ प्र ] भजामि वचोजननीकमलोमा: ॥४॥
वायुजिजाशनतातपितामहपन्नगवंशधराधरभोग -
स्वासनपन्नगभूषितनैजशिरोधरमुख्यसुपर्वनताङ्घ्री: ।
पद्मजविष्णुगिरीशसती: [ प्र ] भजामि वचोजननीकमलोमा: ॥५॥
स्वीकृतनैजपदामृतसम्भवयुरमसमुद्भवधूलिलवस्मृ -
चित्तपयोभववर्त्तिसमस्तमनोरथपूरण [ सुव्रत ] दीक्षा: ।
त्वाष्ट्रपुलोममुखासुर [ शासक, शास्त्रप ] मुख्यसमस्तसुधाशिकिरीट -
व्रातनिधृष्टपदाम्बुभवा: [ प्र ] भजामि वचोजननीकमलोमा: ॥६॥
पादनमस्कृतिकर्तृनतावलयेsनिलमानसजित्वरवेगो -
द्रेकवितीर्णसमस्तविधर्द्धिपरम्परया तदधीनितसर्वा: ।
भागवतोत्तममौनिमनोभवनिर्जरसैनिकनायकताता -
श्लिष्टमनोज्ञनिजावयवा: [ प्र ] भजामि वचोजननीकमलोमा: ॥७॥
भूमिगनाकगसर्वविधाखिलभूतिदमोक्षदनैजकटाक्षा:
शौनकनारदकुम्भसमुद्भवमुख्यमुनीन्द्रसमर्चितपादा: ।
चन्द्रकलाधरपङ्कजसम्भवमुख्यमुनीन्द्रसमर्चितपादा: ।
चन्द्रकलाधरपङ्कजसम्भवदानवशास्तृवपु:सहजात -
स्वीयमनोहरगात्रलता: [ प्र ] भजामि वचोजननीकमलोमा: ॥८॥
लाञ्छनहीनचरित्रविभास्वरनैजमतीर्ललनामणिरागो -
ल्लक्षणलक्षितरम्यललाटगतारुणतापजितारणिसूनू: ।
सुन्दरताजनिभूमितनूर्विधिविष्णुललाटविलोचनलीला:
सीमविहीनकृपाजलधीन् [ प्र ] भजामि वचोजननीकमलोमा: ॥९॥
एणसरोरुहमीनमन:स्थितदर्पनिकृन्तकलोचनरम्या:
काणभुजीमुखसर्वनयावलिपारगताप्रदनेजकटाक्षा: ।
शोणानिजाधरकान्तिनिवारितसर्वनिजाभिमतिव्रजविम्बा:
शोणपयोजविजिष्णुपदा: [ प्र ] भजामि वचोजननीकमलोमा: ॥१०॥
ऐहिकमौर्ध्वकमप्यखिलेप्सितभोगसमष्टिचयं मनुजानां
शीघ्रतरं सुलभीविदधाति यदीयपदाम्बुजयुग्मसमर्चा: ।
नैजपदामृतसम्भवसन्नतकृन्निकरेषु सदा दयमात्त -
स्वेक्षणवङ्कजनुर्जनुष: [ प्र ] भजामि वचोजननीकमलोमा: ॥११॥
श्रोतृसमस्तमलीमसवारकजप्तृवरप्रदयद्रुचिराख्यां
द्रष्दृमनोगतबन्धनिकायविमोक्तृयदाकृतिबोधकमन्त्रम् ।
ओमितिवर्णनकृत्तिमवाक्ततय: सशिखा निगदन्ति मुहुस्ता:
ओंजपपुष्टहृदम्बुजनी: [ प्र ] भजामि वचोजननीकमलोमा: ॥१२॥
नित्यतदन्यविवेचनसम्भवतीरविरक्तितृणीकृतविश्व -
स्वान्तसमुद्भववृत्तिसमूहमनोहरमानसशुद्धिकृतार्था: ।
योगिना आशुतरं सुलभं च यदीयपदाम्बुजनुर्युगसाक्षात् -
कारसमर्थतया विलसन्ति भजामि वचोजननीकमलोमा: ॥१३॥
उद्यदहर्पतिपूर्णकलानिधिकोटिसहस्रकदम्बकजिष्णु -
स्वाङ्गलसत्सुषमातिशयाञ्चितकान्तिजिताब्जजविष्णुगिरीशा: ।
हेमनिजोदरदारकनत्कनकादिनिजाकृतिहाटकरेतो -
मान्सपद्मसहस्रकरान् [ प्र ] भजामि वचोजननीकमलोमा: ॥१४॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP