संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
विष्णुस्तोत्रम्

विष्णुस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पादाम्भोभूभक्ताशेषा - भीष्टस्प्र [ स्पृ ] ष्ट्टस्वर्गक्ष्माजम् ।
भूयोजन्मप्राणोत्क्रान्ति - भीतिघ्नं श्रीविष्णुं वन्दे ॥१॥
अम्भोभूगर्भाशेषाहङ्कारन्यक्कृत्पादद्वन्द्वम् ।
भृङ्गाम्भोधृद्भोगिभ्राजच्छीर्षोद्भूतं विष्णुं वन्दे ॥२॥
नम्राशेषाभीष्टव्रात - स्पर्शद्युक्तस्वीयस्वान्तम् ।
स्वर्णाहङ्कृत्युच्छ्रद्वर्ण - भ्राजद्वस्त्रं विष्णुं वन्दे ॥३॥
पीयूषाशिव्राताधीशा - नम्यस्वीयाङ्घ्र्यम्भोजातम् ।
पाथोरायंगोद्भूताङ्घ्रि - काम्यस्वाणं विष्णुं वन्दे ॥४॥
भक्तव्रातोsभ्युद्धृद्वीक्षा - रम्यस्वीयस्वाताम्भोजम् ।
लङ्केशच्छित्कंसाराति - मुख्याकारं विष्णुं वन्दे ॥५॥
कृत्तस्वाङ्घ्रिपाणम्राली - मृत्युक्लेशस्वीयापाङ्गम् ।
कारुण्यो ( याम् ) भोराशीभूत - स्वान्ताम्भोजं विष्णुं वन्दे ॥६॥
मेनारम्भोर्वश्यादिस्व - र्नारीजालाराध्यस्वाङ्घ्रिम् ।
स्वर्गिज्येष्ठात्सङ्गोद्भूता - दीड्यं ( शान्तं ) विष्णुं वन्दे ॥७॥
स्वर्णन्यक्कृत्पर्णस्वर्ण - श्राणिस्वर्णाधिश्रीकान्तम् ।
संसाराम्भोराशौ मग्ना - नम्रोत्तारं विष्णुं वन्दे ॥८॥
यानीभूतव्योमोद्भूत - स्वाहारालीवंशारातिम् ।
पादाम्भोजप्राणम्राली - पापालिघ्नं विष्णुं वन्दे ॥९॥
चक्राम्भोजाम्भोजद्वन्द्व - भ्राजद्धस्ताम्भोजव्रातम् ।
स्वीयश्यालन्यक्कृत्क्रान्ति - स्वास्याम्भोजं विष्णुं वन्दे ॥१०॥
काणादाक्षस्वान्ध्यम्भोभू - कृष्णद्वीपोद्भूताद्यार्च्यम् ।
पीनोत्तुङ्गोरोजश्लेषि - स्वीयोरस्कं विष्णुं वन्दे ॥११॥
ईषन्मात्रं नम्रालीनां सद्य: कष्टव्रातघ्नाङ्घ्रिम् ।
सर्वाभीष्टव्रातश्राणि - स्वेक्षालेशं विष्णुं वन्दे ॥१२॥

N/A

References : N/A
Last Updated : May 17, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP