संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीक्षोणीवराहस्तोत्रम्

श्रीक्षोणीवराहस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


राजीवशैलतनयासहजन्मगात्रौ
क्षान्ताङ्घ्रिपङ्कजनताखिलमन्तुपूगौ ।
नैजाक्षरात्मविशदीकृतिदक्षमन्त्रौ
क्षोणीवराहवपुषौ कलयामि चित्ते ॥१॥
क्षोणीमुखाखिलचतुर्दशलोकनाथौ
क्षोणीपतित्वमुखदायकपादपूजौ ।
व्यासात्मजादिमुनिकीर्त्तितपादपद्मौ
क्षोणीवराहवपुषौ कलयामि चित्ते ॥२॥
क्षान्ताङ्घ्रिपङ्कजविनम्रकृतापराधौ
शान्त्यादिषङ्गुणमणिस्पृशिचुञ्चुकीर्त्ती ।
सर्वाङ्गसम्बलितयोगवितारिपूजौ
क्षोणीवराहवपुषौ कलयामि चित्ते ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP