संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीनरनारायणस्तोत्रम्

श्रीनरनारायणस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


मतिविजयदौ वैराग्यप्यस्वपादपयोरुहौ
सुरततिनुतौ नम्रालीनां जराकुमृतापहौ ।
धनपतिसुराचार्यन्यक्कृत्सूक्तिपदानतौ
सदयहृदयौ हृत्पाथोजे भजे नरकेशवौ ॥१॥
मनुकुलजनुर्वंशोत्तंसाहितल्पनिजाकृती
हृतनमदघौ मातङ्गाश्वप्रमुख्यरमाप्रदौ ।
सिततदितरौ मार्कण्डेयप्रमुख्यसमर्चितौ
परमपददौ हृत्पाथोजे भजे नरकेशवौ ॥२॥
अखिलफलदौ चातुर्वर्ग्यप्रदायिचतुर्भुजौ
विमलधिषणौ ( मतिदौ ) क्षोणीनाथप्रमुख्यपदप्रदौ ।
त्रिभुवनपती ( हतनतशुचौ ) सर्वक्लेशप्रशामकसंस्मृती
अभयवरदौ हृत्पाथोजे भजामि नराच्युतौ ॥३॥
प्रशममुखदौ योगिध्येयस्वपादवनोद्भवौ
वृजिनसहनौ ब्रह्मोमेशामरेशमुखार्चितौ ।
यमभयहरौ संसारोत्थाखिलश्रमवारकौ
यमनियमदौ हृत्पाथोजे दधामि नराच्युतौ ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP