संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकाशीकालभैरवस्तव:

श्रीकाशीकालभैरवस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तसन्ततिकाङ्क्षिताखिलवस्तुसञ्चयदायक -
स्वीयपादपयोभवस्मृतिधूतनिर्जरपादपम् ।
कालभैरवामाश्रये कलिताङ्घ्रिपङ्कजभक्तिकृ -
ज्जन्ममृत्युजरादिमाखिलसाध्वसच्रजकृन्तनम् ॥१॥
कालमारुतनैजभोजनशर्वरोमधुपाम्बुभृत् -
कज्जलाखिलडम्बरापहकान्तिमस्तकसम्भवम् ।
कालभैरवमाश्रये पदसन्नताखिलकाङ्क्ष्शित -
श्राणनाभयमुद्रिकाङ्चितपाणिपाथसिसम्भवम् ॥२॥
अम्बराकृतिनिर्मलाम्बरवेष्टितामरभारभृद् -
दन्दशूकतमोमधुव्रतकान्तिरञ्जितविग्रहम् ।
कालभैरवमाश्रये सरसीसमुद्भवसम्भवा -
म्भोजनोचनमुख्यदेवगणार्चिताङ्घ्रिपयोभवम् ॥३॥
नैजपादपय:प्रभूशरणेतवत्सलतामुख -
स्वीयजद्जुणराजिरञ्जितदिव्यचित्तसरोरुहम् ।
कालभैरवमाश्रये निजमण्डलागतमण्डली -
दूरयापितघस्रनायकवर्ष्मसम्भवशासनम् ॥४॥
क्लेशकष्टसहस्रभञ्जनदीननम्रजनावली -
सर्वदु:खनिवारणव्रतबद्धदीक्षकृपाम्बुधिम् ।
कालभैरवमाश्रये धरणीगुरुव्रजभूमिभृ -
च्छङ्करार्यमुखाधिकारिकसंस्तुताङ्घ्रिपयोरुहम् ॥५॥
शातकुम्भसवर्णसद्जुणराजिदारगुहात्मभू -
स्वर्णमुख्यविदेहमुक्त्यवधीप्सितार्थवितारकम् ।
कालभैरवमाश्रये बहुघोरसंसृतिनामभाङ् -
नीरराशिनिमग्नसन्नमदावलीद्रुतपारदम् ॥६॥
नैजपादसरोजयुग्मनतेप्सितव्रजविघ्नकृज् -
जन्मकोटिकृताघसन्ततिभस्मसात्कृतिपण्डितम् ।
कालभैरवमाश्रये वचनप्रसूमदनप्रसू -
विघ्ननाशकरप्रसूपतिमुख्यनिर्जररूपिणम् ॥७॥
सारमेयनिजासनं कणभुग्दृगङ्ध्रिमुखोक्तवाक् -
सारबोधनशक्तिदानधुरीणपादसमर्चनम् ।
कालभैरवमाश्रये करभासिखङकपालयुक् -
कालमुख्यभयालिहृड्डमरुत्रिशूलवरप्रदम् ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP