संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीतालाङ्कश्रीविदर्भसुताधवस्तुति:

श्रीतालाङ्कश्रीविदर्भसुताधवस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजदमृतभुक्क्षोणीजातौ पदापजिताम्बुजौ
भ्वसलिलराट्पोतौ शुक्लान्यपीतनिजाम्बरौ ।
भुजग ( भ्रमर ) जलधृच्छीर्षोद्भूतौ वरप्रदपादुकौ
मनसि कलये तालाङ्कश्रीविदर्भसुताधवौ ॥३॥
त्रिदशललनारत्नव्रातार्चिताङ्घ्रिसरोरुहौ
तुहिनजलदस्वीयच्छायौ घनच्छविकुन्तलौ ।
द्रुहिणतनुभूकीरादीनां भवाम्बुधिपारदौ
प्रमनसि कलये तालाङ्कश्रीविदर्भसुताधवौ ॥३॥
णतजनतापापालिघ्नौ सरोरुहलोचनौ
तनुरुचिरतायोग्यक्रीडौ नयालिवितारकौ ।
फणिपकमलाकान्ताकारौ कृताधितगोपिकौ
मनसि कलये तालाङ्कश्रीविदर्भसुताधवौ ॥३॥
विहितविनमत्काम्यस्पर्शौ कृतस्वकृत्त्वदौ
निखिलदिविषन्नम्यस्वाङ्घ्री क्टुतान्तभयापहौ ।
अमितकरुणारम्यस्वान्तौ कृमोशसमेक्षणी
मनसि कलये तालाङ्कश्रीविदर्भसुताधवौ ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP