संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगुरुदत्तवाणीस्तुति:

श्रीगुरुदत्तवाणीस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


मनोभवरुडादिषड्रिपुवशस्थिताप्येतरा
विचारजितचित्तभू ( मन्मथ ) प्रमुखलभ्यपादाम्बुजा: ।
पुरन्दरमुखामरव्रजसमर्चिताङ्घ्रिद्वया
मनोsमृतसमुद्भवे धिषणदत्तवाणीभंजे ॥१॥
पदाब्जविनमत्यधिगतार्थवाग्वैखरी
[ पदाब्जविनमद्व्रजाधिगतसार्थवाग्वैखरी ]
हृतत्रिदशभूमिभृत्त्रिदिवदेशिविद्यावली: ।
जरामयकुपञ्चतामुखनिवारिताङ्घ्रिस्मृती -
मनोsमृतसमुद्भवे धिषणदत्तवाणीर्भजे ॥२॥
उमापतिरमापतिप्रभृतिनिर्जराल्यादृता:
श्रितालिकरुणासुधाsमृतनिधिस्वचेतोsम्बुजा: ।
प्रणम्रजनसात्कृतद्विरदवाजिसेनादिमा
मनोsमृतसमुद्भवे धिषणदत्तवाणीर्भजे ॥३॥
पदैकशरणावलीदुरितदन्तिपञ्चानना
भुजङ्गममहीपतिस्वशयनप्रसादप्रदा: ।
सुवर्ण [ मणि ] पारदद्युतिहसिष्णुवर्ष्मच्छवी -
मनोsमृतसमुद्भवे धिषणदत्तवाणीर्भजे ॥४॥
पराशरतनूजततनुजशौनकादिस्तुता:
पराक्षरविबोधदस्वमनुगाक्षरालीजपा: ।
प्रणन्तृसकलेप्सितव्रजवितारिधूल्यङ्घ्रिका
मनोsमृतसमुद्भवे धिषणदत्तवाणीर्भजे ॥५॥
कमण्डलुमुखोsल्लसन्निजकरामृतप्रोद्भवा:
स्फुटीकृतनिजात्मसत्सुखचिदादिविश्वाकृती: ।
सरोजनवमल्लिकामुखसुमावलीपूजिता
मनोsमृतसमुद्भवे धिषणदत्तवाणीर्भजे ॥६॥
स्वकीयवशर्तितालसितसर्वलोकव्रजा:
समस्तधरणीधवीविहितपादनम्रावली: ।
ज्वरादिनिखिलामयप्रशमनप्रवीणस्मृती -
मनोsमृतसमुद्भवे धिषणदत्तवाणीर्भजे ॥७॥
कटाक्षविनिवारितासुरमन:प्रवृत्तिव्रजा:
समस्तभयवारकेप्सितवरप्रदस्वार्चना:
विनिर्जितविकारसन्ततिसमर्चितस्वाङ्घ्रिका
मनोsमृतसमुद्भवे धिषणदत्तवाणीर्भजे ॥८॥
मरुत्त्वहुतवाहनाहरिन [ ण ] वर्ष्मभूनिरृति -
प्रचितामरुदब्धिभूप्रमुखसेव्यपादाम्बुजा: ।
शमादिसुगुणावलीजलनिधीकृतस्वानता
मनोsमृतसमुद्भवे धिषणदत्तवाणीर्भजे ॥९॥
नतश्रमनिबर्हणप्रवणचित्तपाथोरुहा
यमाद्यवयवव्रजोल्लसितयोगविश्राणिका: ।
नताघनिकरक्षमानिधिनिजान्तरङ्गाम्बुजा
मनोsमृतसमुद्भवे धिषणदत्तवाणीर्भजे ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP