संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगोदावरीस्तोत्रम्

श्रीगोदावरीस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


प्रभवजलधिकुम्भजं नम्रगीर्वाणधात्रीरुहं
स्वकरविजितपङ्ग्कजां भोगिभृङ्गाम्बुधृत्कुन्तलाम् ।
प्रणतवरदपत्स्मृतिं शारदाम्भोधराभाम्बरां
सदयहृदयवृत्तिपारम्परीं नौमि गोदावरीम् ॥१॥
अखिलभुवननम्यपत्संस्मृतिं सन्नमत्काम्यदां
दिनपकुलवतंससंसेवितस्वीयरम्यामृताम् ।
अगतिनतकृपाम्बुधिं मृत्युपाशादिभीकृन्तनीं
मुनिपनिकरसेवितां विनेयावलीसंस्तुतां
विनतवरवितारिणीं शातकुम्भाभकायद्युतिम् ।
जलदभुजगवेणिकां संसृताम्भोधिपारप्रदां
विनतसकलसज्जनां पादनम्राघनिर्मूलनिं
विमलसलिलरञ्जितां पर्वतोत्तुङ्गपीनस्तनीम् ।
विजितहरिणलोचनामक्षपादप्रमुख्येडितां

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP