संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
ॐ अथ श्रीशारदाब्जधरवालुकेश्वरस्तव:

ॐ अथ श्रीशारदाब्जधरवालुकेश्वरस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


शारदाब्जधरवालुकेश्वरान् भक्तकल्पधरणीरुहस्मृतीन् ।
संस्मृताब्धिवढवामुखानतीन् भृङ्गभोगिचिकुरान् भजेsनिशम् ॥१॥
नीरदाभिइमतिहृत्करान्विताञ्छारदाभ्रनिभवस्त्रवेष्टितान् ।
पादनम्रवरदान् भजेsनिशं शारदाब्जधरवालुकेश्वरान् ॥२॥
देवतानिकरनम्यपादुकान् प्रेमपूर्णमतिरम्यमानसान् ।
भक्तियुक्तजनकाम्यदान् भजे शारदाब्जधरवालुकेश्वरान् ॥३॥
कृष्णमुइख्यसुरसेविताङ्ध्रिकान् कृत्तसन्नतकृतान्तसाध्वसान् ।
कृत्स्नलोकशुभकारकान् भजे शारदाब्जधरवालुकेश्वरान् ॥४॥
मेनकादिदिविजाप्सरोव्रजै: शौनकादिमुनिमिश्च पूजितान् ।
मानहीनकरुणाम्बुधीन् भजे शारदाब्जधरवालुकेश्वरान् ॥५॥
घोरभीकरभवाभिधानभाङ्नीरराशिपतिताशुपारदान् ।
दीनरक्षणपरायणान् भजे शारदाब्जधरवालुकेश्वरान् ॥६॥
पादनम्रविनतातनुप्रभूमुख्यसर्वविनतेप्सितप्रदान् ।
दीनरक्षणपरायणान् भजे शारदाब्जधरवालुकेश्वरान् ॥७॥
एणनीरजनुरम्बुजेक्षणाञ् छोणवारिजनिजिष्णुपाणिकान् ।
शोणताविजितविद्रुमान् भजे शारदाब्जधरवालुकेश्वरान् ॥८॥
अङ्घ्रिनम्रजनकष्टनाशकं प्रेमभक्तिनमदिष्टदायकम् ।
श्रद्धयास्तवपराष्टकं पठञ्जायतेsतिजवमष्टसिद्धिभाक् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP