संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीनरनारायणस्तोत्रम्

श्रीनरनारायणस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


विनताघहरं नमत्सुरं कनकादीप्सितदं भयच्छिदम् ।
शरदब्दसुवर्णवाससं नरनारायणमाश्रयेsनिशम् ॥१॥
श्रितकल्पतरुं भवापहं घनभृङ्गाहिकचं सितासितम् ।
हृतभक्तशुचं कृपाम्बुधिं नरनारायणमाश्रयेsनिशम् ॥२॥
प्रणतेप्सितदं सुरार्चितं रमणीयात्मगुणं परात्परम् ।
शुकनारदमुख्यसंस्तुतं नरनारायणमाश्रयेsनिशम् ॥३॥
यममुख्यधनं स्मिताननं नतकाङ्क्षाधिकदं वरप्रदम् ।
भ्वपारदपादपङ्कजं नरनारायणमाश्रयेsनिशम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP