संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीमन्मथस्तुति:

श्रीमन्मथस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


विरागस्वान्तालीसुलभचरणं रागिलभ्येतराङ्घ्रिं
जरादुर्मृत्यादिप्रशमनचणं देवदैत्यार्चिताङ्घ्रिम् ।
श्रिया वाण्या यक्षाधिपसुरुन्यक्कृतो यद्विनम्रा
भजे श्रीमल्लक्ष्मीहरितनुभवं श्राणितात्मप्रकाशम् ॥१॥
भजत्पापश्रेणीवनदवशुचिं गौरीशजामातरं
भुजङ्गेशावर्ण्यस्वमहिमलवं हस्तिमुख्यस्पृगर्चम् ।
मुनिव्रातज्ञातस्वपदविभवं नव्यमेघावभासं
भजे श्रीमल्लक्ष्मीहरितनुभवं श्राणितात्मप्रकाशम् ॥२॥
पुमर्थालीदानप्रवणधिषणं भक्तसर्वेष्टदाङ्घ्रिं
क्षरान्यब्रह्मीकृतपदनतं पञ्चपुष्पस्ववाणम् ।
स्वकीयाज्ञाधीनत्रिभुवनततिं भूषितस्वीयभक्तं
भजे श्रीमल्लक्ष्मीहरितनुभवं श्राणितात्मप्रकाशम् ॥३॥
विकारालिहोनस्वहृदयनुतं शम्बरप्राणनाशं
मन:शान्तिक्षान्तिप्रमुखगुणदं ब्रह्ममुख्यामरेड्यम् ।
कृपाक्षान्तानभ्राखिलवृजिनकं सर्वश्रमोन्मूलकं ( श्राणितानम्रयोगं ) स्पृष्टभक्तालियोगं )
भजे श्रीमल्लक्ष्मीहरितनुभवं श्राणितात्मप्रकाशम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP