संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीअरुणाचलस्तव:

श्रीअरुणाचलस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अरुणाचल शुभनायक सुमनोहरसुगिरौ ।
गिरिजापतिपरिसेवनपरितोषितमनस ( हृदय ) म् ॥१॥
[ त्रोटकम् ]
सततं रमणाख्यमहर्षिवरम् ।
मम मानस ! रे भज मौनिमणिम् ॥२॥
[ भुजङ्गप्रयातम् ]
विरूपाक्षपादाम्बुजध्यानलोलं
विरागीड्यपादं विचारात्मशीलम् ।
विरूपाक्षनाम्न्यां विभान्त्यां गुहायां
विंपापं विमोहं विभेदं भजेsहम् ॥३॥
[ पञ्चचामरम् ]
कदापि कामलोभमोहमुख्यमन्तुहीनमानसं
कदापि दोषजातजातदु:खजातवारणम् ।
मुदा युतं समस्तभेदहोनमद्भुतं यतिं
सदापि तं नमाम्यहं नरोत्तमं गुरूत्तमम् ॥४॥
सदा विरूपपूर्वकाक्षमुख्यशिष्यसेवितां
सदाशिवाङ्घ्रिपङ्कजे विलीननैजचेतसम् ।
सदाशिवेन्द्रयोगिवर्यतुल्यभूमसंयुतं
सदापि तं नमाम्यहं नरोत्तमं गुरूत्तमम् ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP