संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्री वेदं वेंकटरायशास्त्रीस्तवः

श्री वेदं वेंकटरायशास्त्रीस्तवः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


मतिदोशहान्विजितान्तरारिनिकायलब्धपदाम्बुजान्
बुधसंस्तुतान्प्रनमज्जराकुमृतिप्रमुख्यहराङ्घ्रिकान्
सुरदेशिकद्र्विणेशजिद्वचनार्थदस्वपदार्चनान्
करुणानिधीन्हृदि नौमि वेंकटरायशास्त्र्यभिधाग्नुरून् ॥१॥
भुजगेशशायिगिरीन्द्रजारमणादिनिर्जररूपकान्
विदधीश्वरान् प्रणताखिलाघनिवारणप्रवणाशयान्
कनकद्युतीन्गणनाविवर्जितपण्डितव्रजदेशिकान्
परमार्थदान् हृदि नौमि वेंकटरायशास्त्र्यभिधाग्नुरून् ॥२॥
निखिलेष्टदान् पुरुषार्थदानपरायणस्वहृदम्बुजान्
वनजेक्षणान्प्रणतावलीहृदयेप्रकाशिततत्त्वकान्
जगदाहताञ्जरमुख्यसर्वरुजानिबर्हकपत्स्मृतीन्
हृतकल्मषान् हृदि नौमि वेंकटरायशास्त्र्यभिधाग्नुरून् ॥३॥
अभयप्रदान्धिषणाविकारविवर्जितत्वमुखप्रदान्
कविपुंगवान् शमदान्तिमुख्यसमस्तसद्गुणशेवधीन्
श्रमकृन्तकान्प्रणमत्कृताखिलमन्तुसंततिमर्षकान्
यममुख्यदान् हृदि नौमि वेंकटरायशास्त्र्यभिधाग्नुरून् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP