संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीसरस्वती ( प्रभासपत्तन ) स्तुति

श्रीसरस्वती ( प्रभासपत्तन ) स्तुति

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


विहितानन्तनतावलिरक्षे कृष्णबलोद्भवमुखविनुते
प्रणतजनेप्सितहस्त्यश्वादिप्रापकनैजकटाक्षलवे ।
निर्व्याजामितकरुणासागरपश्चिमसागरसंयुक्ते
जय जय भगवति पाहि सरस्वति करुणां कुरु मयि पादनते ॥१॥
नीराग्याप्ये नतसम्मददे विद्याव्रातवितारिपदे
उरगाधिपमुखगोचरविभवे विधिधरमुखनुतनिजपादे ।
नतजनताशापूरणदीक्षे त्रिदिवालयचयकान्तिनताङ्घ्र
जय जय भगवति पाहि सरस्वति करुणां कुरु मयि पादनते ॥२॥
कामं तूर्णं श्राणितपदनतकामितसम्पन्मुखकामे
षड्रिपुशैलाहङ्कृतिशातकदम्भोलिव्रतचरणनते ।
वाणीशाच्युतगौरीशार्च्ये निर्हेतुकृपाजनिभूमे
जय जय भगवति पाहि सरस्वति करुणां कुरु मयि पादनते ॥३॥
एणाङ्काननबिम्बाधरमुखतनुलावण्यावयवनिधे
काणादादिनयव्रजदायिनि पुरुकारुण्यसुधाजलधे ।
शोणाम्वुजनिभयत्पादार्चासुलभे साम्प्रताविसुखे
जय जय भगवति पाहि सरस्वति करुणां कुरु मयि पादनते ॥४॥
ॐजपतत्परविषयपराड्मुखयोगारूढव्रजसुलभे
कायविराजत्कान्तिपराजितकोटिशशाङ्काहङ्कारे ।
इहपरलोकप्रह्लादप्रदकर्मोचितपावनसलिले
जय जय भगवति पाहि सरस्वति करुणां कुरु मयि पादनते ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP