संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीद्वारका ( मूलद्वार ) शारदापीठाधिष्ठितश्रीमदग्निमूर्धगुरुस्तुति:

श्रीद्वारका ( मूलद्वार ) शारदापीठाधिष्ठितश्रीमदग्निमूर्धगुरुस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


धरणीपुराभिधराज्यमध्यगतौङ्गतीरसमुल्लस -
द्वरमूलबागलुशारदामठवैभवादिमकारणम् ।
कलयेsग्निमूर्धगुरूत्तमं शुचिकीलिकाधरशीर्षता -
प्रभवाग्निमूर्धनिजाभिधानविचित्रतानुगुणप्रथम् ॥१॥
निजविश्वरूपविभूतिबोधनभक्तलोककृपालुता -
मुखरम्यसद्गुणमालिकोल्लसदात्महृत्सरसीरुहम् ।
कलयेsग्निमूर्धगुरूत्तमं यदुवंशशेखरशारदा
रजनीशशेखरमुख्यनाकिमणिप्रासादभरास्पदम् ॥२॥
निजपादनीरजभूरजोलवचिन्तकव्रजकाङ्क्षिता -
खिलमङ्गलव्रजसंस्पृशिव्रतलज्जितामरभूरुहम् ।
कलयेsग्निमूर्धगुरूत्तमं कमलासनाम्बुजलोचना -
म्बुजशास्त्रवीयकलाधरप्रमुखाखिलामररूपिणम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP