संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
छायासञ्ज्ञासूर्यस्तोत्रम्

छायासञ्ज्ञासूर्यस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


रागिदुर्लभसेवनान् विरताशयलभ्यपदाम्बुजान्
निर्जरालिनमस्कृतान् प्रणमज्जराकुमृतादिहान् ।
भक्तगीर्वसुनिर्जितामरदेशिकाधिपडम्बरान्
कारुणीजलशेवधीन् मनुयुग्मसूदिनपान् भजे ॥१॥
अद्रिजाद्वयशङ्करामृतजायुगीहरिरूपिणो
हस्तिमुख्यरमाप्रदाननिखिलाघनाशकसंस्मृतीन् ।
दीप्तिशेवधिविग्रहाञ्छउकशौनकादिमुनीडितान्
अक्षरात्मनिजाकृधीन् मनुयुग्मसूदिनपान् भजे ॥२॥
भक्तकाङ्क्षितदायकान्नतधर्ममुख्यपुमर्थदान्
पङ्कजन्युपकारकान् परमात्मतत्त्वविबोधकान् ।
मेदिनीपतिताप्रदान् वसुधाभुवर्मुखलोकपान्
सर्वरोगनिवारकान् मनुयुग्मसूदिनपान् भजे ॥३॥
आसुराशयवृत्तिहाञ्जितधीविकारक्षमीडितान्
ब्रह्ममुख्यसुराहताञ्छममुख्यसद्गुणपूगदान् ।
संसृतिश्रमशातकान् प्रणताघसन्ततिमर्षणान्
मृत्युमुख्यभयापहान् मनुयुग्मसूदिनपान्भजे ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP