संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीरघुनायकस्तव:

श्रीरघुनायकस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अजिताक्षदुर्लभवीक्षणं विजितेन्द्रियाप्यपदाम्बुजं
त्रिदिवालयिव्रवन्दितं प्रणमज्जरापमृतापहम् ।
पदभक्तगीर्धनधूतजीवधनाधिपाखिलडम्बरं
करुणारसार्णवमानसं कलये सदा रघुनायकम् ॥१॥
जनकात्मजाहृदयेश्वरं करिवाजिमुख्यरमाप्रदं
नतपातपूगनिबर्हणं फणिराण्णवाकृतिपूर्वजम् ।
तनुकान्तिधूतनवाम्बुदं शुकवामलूरुमुखेडितं
परमात्मसञ्झकपूरुषं कलये सदा रघुनायकम् ॥२॥
श्रितकामिताखिलवस्तुदं पुरुषार्थपूगदचिन्तनं
शमनादिसर्वभयापहं नतहृत्प्रकाशिततत्त्वकम् ।
नरपालतादिवरप्रदं निजशासनस्थजगत्त्रयं
ज्वरमुख्यरोगनिवारकं कलये सदा रघुनायकम् ॥३॥
सुरशत्रुपूगकृतान्तकं करभास्वदूर्जितकार्मुकं
यतमारुताशयचिन्तितं गिरिशानिशेडितवैभवम् ।
शमदान्तिमुख्यगुणप्रदं प्रणताखिलश्रमकृन्तनं
दुरितक्षमावरुणालयं कलये सदा रघुनायकम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP