संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीलक्ष्मीनारायणस्तोत्रम्

श्रीलक्ष्मीनारायणस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


सदयहृदयौ पादानम्राखिलेप्सितदायिनौ
नुतसुरतती लावण्या ( आरुण्या ) दिप्रभासिकलेवरौ ।
हिमकरमुखौ काणादाक्षस्वपादमुखस्तुतौ
मनसि जलये लक्ष्मीनारायणावनिशं मुद्रा ॥१॥
विरतविनुतौ ( विरतविनुता नम्र ) भक्तानन्दाम्बुराशिसमुद्रजा -
उडुपशिशुभृन्नागाधीशस्वतल्पपदाश्रितौ ।
वशगतकलौ नम्राभीष्टप्रदानधुरन्धरौ
मनसि जलये लक्ष्मीनारायणावनिशं मुद्रा ॥२॥
अमरविनुतौ ऋद्धिब्रातस्पृशिप्रियमानसौ
अरुण ( कम ) चरणावक्त्रोर्ध्वंच प्रणम्रशुभप्रदौ ।
यमिजनपरौ स्वर्णविराजितविग्रहौ
मनसि जलये लक्ष्मीनारायणावनिशं मुद्रा ॥३॥
सदयहृदया: पादानम्राखिलेप्सितदायिनी -
र्नतसुरसतीर्लावण्यादिप्रभासिकलेवरा: ।
हिमकरमुखी: काणादाक्षस्वपादमुखस्तुता
मनसि जलये लक्ष्मीनारायणावनिशं मुद्रा ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP