संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीमधुसूधनतीर्थपञ्चरत्नमालास्तव:

श्रीमधुसूधनतीर्थपञ्चरत्नमालास्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भवजलधिपारदातॄ -
न्नानाविधशास्त्रतत्त्वसारनिधीन् ।
श्रीमधुसूदनतीर्था -
न्वन्दे विश्वात्मतादिवैभवदान् ॥१॥
पदनम्राखिलशिष्टा -
न्दापितभक्ताखिलेष्टसंपत्तीन् ।
श्रीमधुसूदनतीर्था -
न्वन्दे विश्वात्मतादिवैभवदान् ॥२॥
अपनीतकृतान्तभया -
न्कृपणकृपाम्भोधिचित्तपाथोजान् ।
श्रीमधुसूदनतीर्था -
न्वन्दे विश्वात्मतादिवैभवदान् ॥३॥
अरुणाम्बरवृतकाभा -
न्वरततिसंस्पर्शतुष्टाहृदयाब्जान् ।
पङ्कजजित्वरहस्ता -
न्मधुघ्नसंज्ञान्भजामि धरणिगुरून् ॥४॥
श्राणितनतजनकाम्या -
न्दीनकृपामुखगुणावलीरम्यान् ।
मस्करिवरतति नम्या -
न्मधुघ्नसंज्ञान्भजामि धरणिगुरून् ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP