संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीदिनमणिकुलमणिस्तव:

श्रीदिनमणिकुलमणिस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पवनजरविसुतपद्मप्रभवजमुखकलिताङ्घ्रिम् ।
त्रिभुवनजनततिपालं दिनमणिकुलमणिमीडे ॥१॥
निजपदसरसिजनम्रे - प्सितवरततिदकटाक्षम् ।
शरणगजनकरुणाब्धिं दिनमणिकुलमणिमीडे ॥१॥
क्षितिजनिनिजतनुप्रीतिस्मृतभवदिनपतिपूगम् ।
रथमुखसकलदपादं दिनमणिकुलमणिमीडे ॥१॥
स्वचरणनिपतितहर्षा - मृतनिधिजलनिधिजातम् ।
यतिजनसुलभपदाब्जं दिनमणिकुलमणिमीडे ॥१॥
स्वशयनविधृतसुमित्रा - तनुजनिरमभवरूपम् ।
अधिपतिमखिलकलानां दिनमणिकुलमणिमीडे ॥१॥
विरचितपदयुगभक्तव्रजवरवितरणदीक्षम् ।
विधुधरकृतचरणार्चं दिनमणिकुलमणिमीडे ॥६॥
अतितरजवकृतपाद - प्रपतितजननिखिलर्द्धिम् ।
सुरगणविनुतपदाब्जं दिनमणिकुलमणिमीडे ॥७॥
अगणितविभवनिकायस्पृशिरतचरणसरोजम् ।
जनकजतनुपरिरब्धं दिनमणिकुलमणिमीडे ॥१॥
सरसिजभवनगिरीशामरपतिमुखरचितार्चम् ।
कुशलवजनकशरीरं दिनमणिकुलमणिमीडे ॥१॥
अविरतकृतनिजसंज्ञा - जपनुतनिटिलहुताशम् ।
सकरुणहृदयपयोजं दिनमणिकुलमणिमीडे ॥१॥
तनुमतिमुखनिजसर्वा - वयवगसुषममनोज्ञम् ।
गिरिजनिमुखनुतकान्तं दिनमणिकुलमणिमीडे ॥१॥
अधिगतिनिखिलनयाली - कृतनिजपदरतलोकम् ।
स्वहसितहसितनिशेशं दिनमणिकुलमणिमीडे ॥१॥
धरणिगदिविभवभोगव्रजमुखसकलदपादम् ।
निजपदरुचितपद्मं दिनमणिकुलमणिमीडे ॥१॥
श्रुतिशिखरमुखरगीत - प्रवणगपरमरहस्यम् ।
निजमनुजपपरितुष्टं दिनमणिकुलमणिमीडे ॥१॥
निरुपमनिजतनुकान्ति - प्रशमितजलधरदर्पम् ।
विनियतमतिसुलभाङ्घ्रिं दिनमणिकुलमणिमीडे ॥१॥
कृतनिजपदनतिपूगा - खिलशुभवितरणसक्तम् ।
यममुखभयचयनाशं दिनमणिकुलमणिमीडे ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP