संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीमङ्गलवासरेsष्टम्यां तिथौ च श्रीजमदग्निकान्तास्तोत्रम्

श्रीमङ्गलवासरेsष्टम्यां तिथौ च श्रीजमदग्निकान्तास्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


काम्यालिदाननिपुणां सुरकोटिनम्यां
रम्यस्वभाववपुषं कृतकृत्यदाम् ।
कृष्णाहिकेशविततिं करुणाम्बुराशिं
नौमि त्रिलोकजननीं जमदग्निकान्ताम् ॥१॥
अम्भोदनीलचिकुरां शरदभ्रमस्त्रां
सर्वेष्टदायिनमनां मुनिसंस्तुताङ्घ्रिम् ।
आनन्ददापनपटुं हतसर्वशोकां
नौमि त्रिलोकजननीं जमदग्निकान्ताम् ॥२॥
स्वर्णाभकायिकरुचिं सरसीजनेत्रीं
स्वर्णप्रदाननिरतां नतकष्टहर्त्रीम् ।
भक्ताघजालशमनीं निखिलेष्टदात्रीं
नौमि त्रिलोकजननीं जमदग्निकान्ताम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP