संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीवैरोचनिश्रीवामनस्तोत्रम्

श्रीवैरोचनिश्रीवामनस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


विन्ध्याल्यम्भोनिधिजनिधवौ दन्तावलादिप्रदौ
पापघ्नाङ्घ्री भुजगपतिसंस्तव्यमाहात्म्यलेशौ ।
अभ्रच्छायौ शुकमुखमुनिव्रातगीतापदानौ
कारुण्याब्धी मनसिं कलये वैरोचनिं वामनम् ॥१॥
योगिध्येयौ विधिहरमुखस्वर्गिप्रकाण्डेडितौ
रागघ्नाङ्घ्री विरतिनिरतप्राप्याङ्घ्रिपाथोसहौ ।
देवाल्यर्च्यौ कृतनतिजरादुर्मृत्युमुख्यापहौ
विश्वात्मानौ मनसिं कलये वैरोचनिं वामनम् ॥२॥
यक्षाधीशत्रिदशगुरुधिक्कर्तृनम्रार्थवाचौ
विज्ञानार्कौ प्रणतजनताभीष्टालिसंस्पर्शकौ ।
भक्तार्वीशौ त्रिभुवनगताशेषात्मबोधप्रदौ
रोगालिघ्नौ मनसिं कलये वैरोचनिं वामनम् ॥३॥
भीत्यालिघ्नौ कुजनदमनप्रौढात्मविक्रान्तकौ
देवै: शान्त्यै स्थलजलसरोजातादिपुष्पार्चितौ ।
संसारघ्नौ प्रणतवृजिनव्रातक्षमासागरौ
योगालीदौ मनसिं कलये वैरोचनिं वामनम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP