संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्री सत्यनारायणस्तुति:

श्री सत्यनारायणस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


कृपामृतनिधिं जगत्ततिविभु तनूजस्मरं
रमाहृदयगं नमत्सकलदं गजादिप्रदम् ।
कलाव्रजनिधि यमिव्रजनुतं नतानन्ददं
दधामि सततं मुदा मनसि सत्यनारायणम् ॥१॥
नतेष्टवरदं फणीश्वरनुतं दिनेशार्चितं
रमाधृदुरसं सुव्रजनुतं नतर्द्धिप्रदम् ।
हराजकलितं धनप्रमुखदं सुरारिच्छिदं
दधामि सततं मुदा मनसि सत्यनारायणम् ॥२॥
शिवाग्रजनुषं कृपाजनिमहीं शुभालीप्रदं
नयप्रचयदं मनोहरतनुं स्मिताढ्याननम् ।
मनुप्रचयदं पयोरुहपदं परात्माभिधं
दधामि सततं मुदा मनसि सत्यनारायणम् ॥३॥
जगत्त्रयपतिं जपादिमुदितं यमिन्द्रार्चितम्
अशेषशुभदं घनद्युतितनुं नुराधासुहम् ।
किशोरवयसिस्थितं ध्रुवक्रुतार्चनोद्धर्षितं
दधामि सततं मुदा मनसि सत्यनारायणम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP