संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकमलास्तव:

श्रीकमलास्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


कृतिमुखपद्मयोन्यवधिसू - कृपाणमुखधृत्करे पतिरता -
कृति निजकृत्यसक्तधिषणे कृताघततिसोठि [ ढृ ] कृष्णदयिते -
कृतनिजपादपङ्कजनमत्कृतान्तभयकृन्तने नतजनु: -
कृतकृतिताप्रदायकमहाकृपार्द्रहृदयाम्बुजेsव  सततम् ॥१॥

विनतविनाथलोकनिकरावनप्रवण नैजचित्तवनजां
विनतविनाथवाहनगिरीड्वनप्रभवजातमुख्यदिविजाम् ।
मनसिसमुद्भवारिसहजां घनच्छविविभास्वरस्वचिकुरां
मनसि दधामि विष्णुरमणीं धनस्तनपराजितक्षितिधराम् ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP