संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीपङ्कजासनपङ्कजेक्षxxपङ्कजारिधरप्रियास्तुति:

श्रीपङ्कजासनपङ्कजेक्षxxपङ्कजारिधरप्रियास्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तकाङ्क्षितदाननिर्जितनिर्जरक्षितिसम्भवान्
भीकरार्दितसंसृतानिधनीरराशिघटोद्भवान् ।
भावयामि भुजङ्गभृङ्गपयोदजित्वरकुन्तला:
पङ्कजासनपङ्कजेक्षणपङ्कजारिधरप्रिया: ॥१॥
शारदामृतदालिडम्बरशातकाम्बरभासुरा
धीरपूजितपादुका निजपाणिनिर्जितनीरजा: ।
क्रूररोगदरिद्रताहृतिभुख्यहेतुनतीर्मजे
पङ्कजासनपङ्कजेक्षणपङ्कजारिधरप्रिया: ॥२॥
अङ्घ्रिपङ्कजसन्नताखिलकाम्यदानपरायणा: ।
नैजनैजधवादिमोददरम्यसद्गुणसुन्दरी: ।
आश्रयामि सुधाशिसन्ततिनम्यदिव्यपदाम्बुजा:
पङ्कजासनपङ्कजेक्षणपङ्कजारिधरप्रिया: ॥३॥
कृत्तनम्रकृतान्तसाध्वसमुख्यदु:ख [ द ] कारणा:
कृष्णनैचकचालिनिर्जितकृष्णसर्पपयोधरा: ।
कृष्टवल्लभचेतसो हृदि भावयामि कृपाम्बुधीन्
पङ्कजासनपङ्कजेक्षणपङ्कजारिधरप्रिया: ॥४॥
मेनकादिसमर्चिताद्रुहिणोद्भवाम्बुनिधिप्रभू -
मेनकातनुसम्भवस्वकलेवरा: कनकच्छवी: ।
शौनकादिमुनिव्रजे डतपादनीरभवा भजे
पङ्कजासनपङ्कजेक्षणपङ्कजारिधरप्रिया: ॥५॥
संश्रये पदसंनमद्भवभीकराम्बुधिपारदा
नैजसुन्दरवर्ष्मसन्ततभापराजितपारदा: ।
नीरदाभकचा निजांशुकधूतशारदनीरदा:
पङ्कजासनपङ्कजेक्षणपङ्कजारिधरप्रिया: ॥६॥
भावये विनताधनाशचणा मरालकवाहन -
प्रोल्लसद्विनताजवाहनपुङ्गवोत्तमवाहना: ।
पीवरस्तनतुङ्गताकठिनत्वलज्जितभूधरा:
पङ्कजासनपङ्कजेक्षणपङ्कजारिधरप्रिया: ॥७॥
एणिकाभिमतिप्रहापकनैजलोचनलावणी -
र्वीणिकाञ्चितपाणिमौनिमुखार्चिताङ्घ्रिसरोरुहा: ।
पाणिकान्तिपराजिताम्बुसमुद्भवा:समुपाश्रये
पङ्कजासनपङ्कजेक्षणपङ्कजारिधरप्रिया: ॥८॥
कष्टनाशकृतां द्रुतं स्मृतिलेशमात्रबलाशया -
दिष्टसन्ततिपूरणैकपरायणात्मधियां पठन् ।
अष्टकं विधिविष्णुशम्भुहृदम्बुजातदिवाकृता -
मष्टनैजावयवसंयुतयागसिद्धिमवाप्नुयात् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP