संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीहयगलमूर्तिस्तोत्रम् ॥

श्रीहयगलमूर्तिस्तोत्रम् ॥

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


दयितरमं त्रिलोकजनकं मनुमुख्यगुरुं
दितिजरिपुं भुजंगशयनं विधिमामतनुम् ।
स्मरपितरं मनुप्रचयदं निटिलाक्षनुतं
हयगलमूर्त्तिमच्युतमहं हृदये कलये ॥१॥

भुजङ्गप्रयातम्

हयग्रीवसत्र्ज्ञामरारीशचौयपिनीतश्रुतिब्रातमोक्षप्रवीणम् ।
सुरज्येष्ठशम्भुस्वरीशप्रमुख्यामरव्रातनम्यं हयग्रीवमीडे ॥२॥
निजापाङ्गपातै: कृतान्तस्य भीतेर्द्रुतं मोचितस्वीयपादाब्जभक्तम् ।
भवक्लेशशीर्णातिदीनाङ्घ्रिवार्भू नतालीकृपाब्धिं हयग्रीवमीडे ॥३॥
सुवर्णोदशम्भूकलाधर्तृसत्य - व्रतागस्त्यमुख्येडितस्वाङ्घ्रिपद्मम् ।
सुवर्णादिसर्वेप्सितब्रातदानो - द्धतानम्रलोकं हयग्रीवमीडे ॥४॥
मनोवृत्तिकौटिल्यरूपाहिभोक्तृश्रुतित्रातरूपाण्डजेशस्ववाहम् ।
प्रणम्रालिरक्षाप्रमुख्यातिरम्यस्वचित्ताम्बुजातं हयग्रीवमीडे ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP