संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्री सीतारघुनाथस्तव: ।

श्री सीतारघुनाथस्तव: ।

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


रागपरीताशयदूरौ रागविहीनमन: सुलभौ ।
शक्रमुखार्चितपादाब्जौ जयतं सीतारघुनाथौ ॥१॥
गीर्घननिर्जितगुरुशक्री - कृतपदनतमूकवराकौ ।
कृत्तजरादुर्मरणमुखौ जयतं सीतारघुनाथौ ॥२॥
वाणीगिरिजामुखविनुतौ कारुण्याम्भोनिधिहृदयौ ।
कुञ्जरमुख्याखिलमादौ जयतं सीतारघुनाथौ ॥३॥
भक्ताघाम्बुधिघटजातौ कमलसरोरुहवासरतौ ।
कनकाम्बुदजित्तनुकान्ती जयतं सीतारघुनाथौ ॥४॥
अक्षरतत्त्वस्वाकारौ मारुतिकीरमुखध्यातौ ।
प्रणमच्चिन्तामणिपादौ जयतं सीतारघुनाथौ ॥५॥
वीक्षास्पृष्टात्मविबोधौ हरिनीसरसिजजिन्नेत्रौ ।
पुरुषार्थव्रजदानरतौ जयतं सीतारघुनाथौ ॥६॥
मनुजाधीशीकृतभक्तौ निखिलचतुर्दशभुवनेशौ ।          
आसुरभावासुरशमनौ जयतं सीतारघुनाथौ ॥७॥
आमयहरचरणस्मरणौ विजितविकारार्चित चरणौ ।
वरदाभयमुद्राढ्यकरौ जयतं सीतारघुनाथौ ॥८॥
वाणीद्रुहिणोमाशम्भु = प्रमुखसुरानुग्रहदाङ्घ्री ।
प्रणताघौघक्षान्तिनिधी जयतं सीतारघुनाथौ ॥९॥
श्रमततिकृन्तकचरणार्चौ शममुखसाधनदातारौ ।
यमनियमादिदपदधूली जयतं सीतारघुनाथौ ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP