संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीरमणस्तोत्रम्

श्रीरमणस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


वैराग्याप्यपदं सरागमतिभिर्लभ्येतराङ्घ्रयम्बुजं
दुर्भृत्यादिहरं त्रिविष्तपपतिप्रह्लादमुख्यार्चितम् ।
श्रीगीर्निर्जितराजराजधिषणाहङ्कारताश्राणकं
वन्दे श्रीरमणं प्रणम्रकरुणापाथोनिधिस्वाशयम् ॥१॥
श्रीस्पृष्टाभमुखं धरा.....................................
नागाधीट्शयनं नताघनयनश्रोत्राण्डजाताधिपम् ।
कीरादिप्रणुतं नवीनवनदन्यक्कृत्तनूरोचिषां
वन्दे श्रीरमणं क्षराक्षरपरब्रह्मत्वधीदायकम् ॥२॥
चक्रादाढ्यकरं प्रणामपरधीकांक्षादिकस्पर्शकं
ज्ञानानन्दघनं सरोजतुलसीमल्लीमुखैरर्चितम् ।
ब्रह्माण्डाधिपतिं हिरण्यशयनस्वर्णाक्षकंसान्तकं
वन्दे श्रीरमणं पदानतजराशेषाधिरोगापहम् ॥३॥
ब्रह्मोमेशनुतं यताक्षधिषणध्याताङ्घ्रिपद्मद्वयं
भक्तायासहरं नमच्छमदमक्षान्तिप्रमुख्यप्रदम् ।
मन्तुव्रातसहं समस्तधरणीनाथत्वदोपासनं
वन्दे श्रीरमणं भवाब्धिघटभूयोगप्रदातृस्मृतिम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP