संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीप्रह्लादस्तुति:

श्रीप्रह्लादस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पादाम्भ:प्रभवपरागसक्तचेत:
काङ्क्षालीवितरणनिर्जितामरद्रुम् ।
प्रह्लादं हृदि कलये भवादिभीति -
व्रातच्छिन्निजचरणाम्बुजातचिन्तम् ॥१॥
भीतिघ्नाखिलवरदानसूचिमुद्रा -
विभ्राजत्करसरसीसमुत्ययुग्मम् ।
प्रह्लादं हृदि कलये भुजङ्गभृङ्गा -
म्मोधर्तृच्छविरुचिरोत्तमाङ्गजातम् ॥२॥
क्षोराम्भोनिधिभवदुग्धशङ्खकुन्द -
प्रालेयद्युतिपटवेष्टितस्वकायम् ।
प्रह्लादं हृदि कलये पदाब्जनम्र -
व्रातेष्टाखिलवरदानतुष्टचित्तम् ॥३॥
भक्तालीहृदयगसर्वकाम्यजाल -
स्प्रष्ट्रङ्घ्रिस्मरणसमर्चनाद्युपायम् ।
प्रह्लादं हृदि कलये सुरासुराली -
स्तव्यं स्वातुलमहिमाच्युताङ्घ्रिभक्तिम् ॥४॥
कायश्रीधनमतिकर्मभक्तिविद्या -
प्रज्ञानप्रमुखसमस्तभागरम्यम् ।
प्रह्लादं हृदि कलये कृतार्थिताम्भे -
जातोद्भवकृतगर्भकालयत्नम् ॥५॥
श्रीलक्ष्मीरमणपदाम्बुजातभक्ति -
प्राग्भारापहतकृतान्तसर्वशक्तिम् ।
प्रह्लादं हृदि कलये भवप्रजात -
क्लेशालीपतितनमत्कृपासुधाब्धिम् ॥६॥
श्रद्धोक्तस्ववचनसत्यताप्रसिद्ध्ये
स्तम्भोत्थाद्भुतनरसिंहरूपविष्णुम् ।
प्रह्लादं हृदि कलये त्रिलोकराजत् -
काम्यालीविमुखमनोज्ञचित्तवृत्तिम् ॥७॥
आश्चर्यातिशययुतं सरोजभूभू -
कीरादिप्रथितमुनीन्द्रगीतकीर्त्तिम् ।
प्रह्लादं हृदि कलये भवाब्धिपार -
स्प्रष्ट्रीषत्स्मृतनिजपादपद्मयुग्मम् ॥८॥
पादाब्जप्रणतजनेष्टसद्मपत्नी -
सन्तानप्रचयसुवर्णमुख्यदाङ्घ्रिम् ।
प्रह्लादं हृदि कलये जनु: शताली -
जातांहोनिकरमहीजनु:कुठारम् ॥९॥
अद्यापि प्रियवर्षमध्यराज -
च्छ्रीकान्तसुतिमुखयापितात्मकालम् ।
प्रह्लादं हृदि कलये समस्तशास्त्र -
ज्ञानस्पृङ्निजचरणप्रसादलेशम् ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP