संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीयमस्तव:

श्रीयमस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


निजपादपद्मनतिकृन्मनोरथव्रजपूरणापजितकल्पपादपम् ।
यममाश्रयामि भवभीतिभञ्जनव्रतबद्देहदीक्षपदपङ्कजस्मृतिम् ॥१॥
भ्रमरानिलाशिनवमेघकज्जलप्रमुखभिमानहरकान्तिशीर्षजम् ।
यममाश्रयामि शरदम्बुदप्रभालसदंशुकावृतघनाभवर्ष्मकम् ॥२॥
श्रितलोककाम्यवरजालदा [ प ] नप्रमदाप्तिशीलहृदयाम्बुजसम्भवम् ।
यममाश्रयाम्यखिलनम्यवैभवाञ्चितनैजपादपयसीसमुद्भवम् ॥३॥
समबुद्धिताप्रमुखधर्म्मलक्षणप्रथितामलात्मगुनरम्यचेष्टितम् ।
यममाश्रयामि विधिपद्मलोचनाम्बुजशस्त्रुधारिविहितप्रसादकम् ॥४॥
जनिमृत्युसाध्वसनिकृन्तनक्षमस्वपदाम्बुजन्मजनिधूलिसंस्मृतिम् ।
यममाश्रयामि विनमत्परम्परासुखदु:खचिन्तककृपासुधाम्बुधिम ॥५॥
मकरध्वजप्रमुखभीतिजालक्रुन्मारादिपूर्णभवसिन्धुपारदम् ।
यममाश्रयामि बहुजन्मसञ्चयार्जितपापसन्ततिनिकृन्तनाङ्घ्रिकम् ॥६॥
खललोकदण्डनस्वधर्म भू - कृतिचिह्नदण्डधरपाणिपङ्कजम् ।
यममाश्रयामि भगवत्पदाम्बुभूरतलोकदूरगमितस्वदूतकम् ॥७॥
अभयप्रदानवरदानमुद्रिकाद्वयशोभमानकरनीरसम्भवम् ।
यममाश्रयामि दिननाथवर्ष्मजं यमुनामनुप्रमुखपूर्वसम्भवम् ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP