संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीद्वारकाशारदाशिवस्तुति:

श्रीद्वारकाशारदाशिवस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


रागद्वेषमुखान्धकारनिकरग्रीष्मार्ककोटिस्मृतीन्
वैराग्याढ्यमनोsम्बुजातिसुलभस्वीयाङ्घ्रिपाथोजनीन् ।
वृत्रारातिविरोचनार्यकलितद्वर्ष्मोद्भवाद्यर्चितान्
श्रीमद्द्वारवतीशपाद्मरमणीचन्द्रार्धचूडान् भजे ॥१॥
पादाब्जानतपापपूगविपिनप्लोषैकसक्तानलान्
भोगीन्द्रासनभोगिजिष्णुकवरीभोगीश्वरालङ्कृतान् ।
स्वीयाङ्गच्छविनिर्जिताम्बुदकनद्भर्मक्षपानायकान्
श्रीमद्द्वारवतीशपाद्मरमणीचन्द्रार्धचूडान् भजे ॥२॥
स्वीयश्रीविभवालिवाक्ततिझरीलेशावधूताखिलान्
हङ्कारीकृतयक्षनायकसुराचार्यत्वमुख्यप्रदान् ।
पादाम्भोभवयुग्मसन्नतजरादुर्मृत्युरोगादिहान्
श्रीमद्द्वारवतीशपाद्मरमणीचन्द्रार्धचूडान् भजे ॥३॥
ब्रह्मोत्सङ्गसमुत्थशौनकहयग्रीवादिसम्पूजितान्
मन्त्राल्यक्षरत: क्षराक्षरपरब्रह्मप्रबोधप्रदान् ।
काम्यालीप्सुपदाब्जनम्रजनताकाङ्क्षाधिकश्राणकान्
श्रीमद्द्वारवतीशपाद्मरमणीचन्द्रार्धचूडान् भजे ॥४॥
धर्मादिप्रभवालिमुक्त्यवधिकाशेषार्थदायिस्मृतीन्
भक्तालीहृदयाम्बुजातकुहरभ्राजत्स्वपादाम्बुजान् ।
तत्रस्थान्तसर्वसन्तमसहृज्ज्ञानप्रभोद्दीपकान्
श्रीमद्द्वारवतीशपाद्मरमणीचन्द्रार्धचूडान् भजे ॥५॥
क्षोणीनायकतामुखेप्सितवरस्पर्शोद्धृताङ्घ्रिश्रितान्
स्वीयाज्ञापरिपालकक्षितिभुव:स्वर्गादिलोकव्रजान् ।
कुष्ठोर्वीपतियक्ष्ममुख्यनिखिलव्याध्यादिनिर्मूलकान्
श्रीमद्द्वारवतीशपाद्मरमणीचन्द्रार्धचूडान् भजे ॥६॥
अज्ञानाभिधदानवाधमहृतिप्रौढस्वपादस्मृतीन्
हस्ताम्भोजलसद्रथावयवयुग्रन्थाजगव्यादिकान् ।
चित्तक्षोभलवातिदूरधिषणध्याताङ्घ्रिपङ्केजनीन्
श्रीमद्द्वारवतीशपाद्मरमणीचन्द्रार्धचूडान् भजे ॥७॥
क्षीराम्भोनिधिलोडनोद्भववपुर्विश्वम्भराधृत्सुता -
पौलीमीमुखलाख [ नाक ] लोकललनोत्तंसालिगीताङ्घ्रिकान् ।
शान्तिक्षान्तिदमोsस्तिकत्वनिखिलन्यासादिसंस्पर्शकान्
श्रीमद्द्वारवतीशपाद्मरमणीचन्द्रार्धचूडान् भजे ॥८॥
कारुण्यामृततोयराशिलहरीराजत्कटाक्षान् सदा
क्षोणीधर्तृधरक्षमाधरकुचाकैचाकैलासभूधृद्ध्ववान् ।
कुम्भीन्द्रावककुम्भिकुम्भजिदुरोभकुम्भवक्तार्यकान्
श्रीमद्द्वारवतीशपाद्मरमणीचन्द्रार्धचूडान् भजे ॥९॥
संसारप्रभवाखिलश्रमचयोच्छेदक्षमाङ्घ्रिस्मृतीन्
स्वाङ्घ्रिव्याजसरोजभृङ्गजनतामन्तुक्षमासागरान् ।
भक्तानां यममुख्यभीतिहयमाद्यष्टाङ्गयोगप्रदान्
श्रीमद्द्वारवतीशपाद्मरमणीचन्द्रार्धचूडान् भजे ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP