-
Ingeminate,a.
पुनःपुनः कृत. -v. t.पुनःपुनः कृ 8 U, द्विगुणीकृ.
-
To INGEMINATE , v. a.द्विगुणीकृ, द्विगुण (nom. द्विगुणयति -यितुं), पुनःपुनःकृ, वारं वारं कृ, द्विवारं कृ, मुहुर्मुहुः कृ, असकृत् कृ.
-
INGEMINATE , a.
द्विगुणितः -ता -तं, पुनःपुनः कृतः -ता -तं.
Site Search
Input language: