संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकवेरतनुजास्तव:

श्रीकवेरतनुजास्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


नम्राभीप्सितदा करास्तनलिना वस्त्रास्तनिर्वार्धना -
म्भोधृद्भोजिकचा भजत्सकलदा भाव्याब्धिचन्द्रोदय: ।
नम्या देवगणै: प्रकाम्यततिदा रम्याङ्गधीमानसा
भूयाद् भूमिकरी कवेरतनुजा चोलक्षमाभव्यदा ॥१॥
कृत्तानम्रविपत्कलिप्रशमनी कारुण्यपाथोनिधि -
र्दीनार्त्तावनकृद्धनाद्यखिलदा मीनार्त्तिकृल्लोचनी ।
संसारर्त्तिनिदा सुखप्रदपदा केशास्तभृङ्गाम्बुदा
भूयाद् भूतिकरी कवेरतनुजा चोलक्षमाभव्यदा ॥२॥
शोणाम्भोजपदा ऋणप्रभृतिहा काणादिकष्टापहा
पीनोत्तुङ्गकुचा मनोहरगुणा वेनोद्भवाद्यर्चिता ।
कष्टालीहरणी विशिष्टनिखिलाभीष्टप्रदाङ्घ्रिस्मृति -
र्भूयाद् भूतिकरी कवेरतनुजा चोलक्षमाभव्यदा ॥३॥
भाग्याम्भोधिशशी भुजङ्गचिकुरा भक्तामरक्षोणिभू -
र्वार्दाभात्मतनुर्नतेष्टवरदा वार्जार्त्तिकृत्पाणिका ।
रम्याङ्गी सुरपूगनम्यचरणा काम्याम्बुमत्पद्वशा
भूयाद् भूतिकरी कवेरतनुजा चोलक्षमाभव्यदा ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP