संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीयमुनायदुनायकाष्टकस्तुति:

श्रीयमुनायदुनायकाष्टकस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भवभीतिविभञ्जकार्चनौ
भजतां निर्जरभूरुहस्मृती ।
यमुनायदुनायकौ भजे
भुजगाम्भोधरभृङ्गकुन्तलौ ॥१॥
कनकच्छविभास्वराम्बरौ
काधूताखिलपद्मडम्बरो ।
कलये यमुनायदूतभौ
वरदानप्रवणात्मचेतसौ ॥२॥
त्रिदशव्रजनम्यपादुअकौ
पदनम्रावलिकाम्यसर्वदौ ।
यमुनायदुनायकौ भजे
गुणरत्नव्रजरम्यमानसी ॥३॥
निजनम्रकृतान्तभीहरौ
हरपद्मोद्भवमुख्यपूजितौ ।
कलये यमुनायदूत्तमौ
विनमद्व्रातकृपासुधार्णवौ ॥४॥
पदसन्नतमेनकादिमौ
निजसौहार्दग ( स्वननान्द्रग्रज ) मेनकात्मजौ
यमुनायदुनायकौ भजे
कनकस्पर्शिकटाक्षलेशकौ ॥५॥
भवनीरधिपारदस्मृती
वरदौ नैजपदानतावले: ।
कलये यमुनायदूत्तमौ
भुजगाल्यम्बुदनीलकुन्तलौ ॥६॥
विनतातनुसम्भवार्चितौ
विनताघावलिभस्मकृत्पदी ।
यमुनायदुनायकौ भजे
धनधान्यादिसमस्तदायिनौ ॥७॥
नयजालवितारकार्चनौ
करसंसूचितभीतिनाशनौ ।
कलये यमुनायदूत्तमौ
विजितैणाम्बुय्जनुर्वोलोचनौ ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP