संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगणेङ्गुहाम्बास्तोत्रम् ।

श्रीगणेङ्गुहाम्बास्तोत्रम् ।

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


संसृतिभीतिशातकनते नतसुरलतिके
पाणिपराजितामृतभवे जलघरचिकुरे ।
भक्तजनावलीष्टदपदे हिमनिभवसने
पाहि गणेङ्गुहाम्ब सततं तव तनुजमिमम् ॥१॥
निर्जरपूगपूजितपदे सुललितचरिते
दीनकृपाम्बुराशिहृदये नतयमभयहृत् ।
वाञ्छितवस्तुदाननिरते कनकरुचितनो
पाहि गणेङ्गुहाम्ब सततं तव तनुजमिमम् ॥१॥
शास्त्रकदम्बदे कलिहरे कलिरुचिवदने
भृङ्गभुजङ्गनीरदकचे भवभुजगखगेट् ।
वक्षसिजातनिर्जितधरे नतदुरितहरे
पाहि गणेङ्गुहाम्ब सततं तव तनुजमिमम् ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP