संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीनरहरिगुरुस्तवः

श्रीनरहरिगुरुस्तवः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


वैराग्याप्यस्वपदकमलं दूरं तदन्यादृशां
वीक्षोच्छिन्नानतभृतिजरं त्रैलोक्यवन्द्याङ्घ्रिकम् ।
नैजश्रीर्गीर्विजितसुरराड्जीवीकृतस्वानतं
नौमि श्रीमन्नरहरिगुरुं कारुण्यपाथोनिधिम् ॥१॥
आत्मज्योतिःप्रदपदनतं नम्रेष्टविश्राणकं
विश्वोत्तंसायितनिजपदं क्षोणीपतित्वप्रदम् ॥
अज्ञानाख्यासुरहरगिरं व्याधिव्रजोन्मूलकं
नौमि श्रीमन्नरहरिगुरुं दण्डाढ्यहस्ताम्बुजम् ॥२॥
वाणीमेशाब्जधरनिरतं वक्षाशवर्गेडितं
छिन्नानङ्गाखिलमदततिं भीमूलविच्छेदकम् ॥
क्षान्तस्वाङ्घ्रिप्रणतदुरितं सर्वश्रमालीहरं
नौमि श्रीमन्नरहरिगुरुं शान्त्यादिसंपत्तिदम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP